________________
१०१-१०२] अष्टाशः सर्गः
८८५ सिति स्म शोकनिश्वासं कृतवती केवलं नेत्राम्बु मुमोच । तेन सा जयन्ती श्रेष्ठा जलेन वदनं मुखं परिमार्जयन्तो प्रक्षालयन्तीवाभात् भाति स्म ॥१०॥ जम्पत्योर्यन्निशि निगवतोश्चाशृणोद् गेहकीरः
श्रीपावानां तदनु वदतो लज्जिता सम्भवन्ती । कर्णान्दुकारुणमणिकणं तस्य कृत्वोपहारं
___सास्ते चचौ करकफलकव्याजतो मूकयन्ती ॥१०१॥ जम्पत्योरित्यादि-गेहकीरो गृहशुको निशि रात्रौ निगदतोर्जाया च पतिश्चेति जम्पती तयोर्यदशृणोदोषीत् तत् श्रीपादानां प्रशस्तपुरुषाणामनेऽनुवदतः पुनःपुनः कथयतो लज्जिता ह्रीणा सम्भवन्ती सा वधूः कर्णान्दूकस्य कर्णालंकारारुणमणे रक्तमणेर्यः कणो लेशस्तं तस्य गेहकीरस्योपहारं प्राभृतं कृत्वा चञ्चौ चञ्चुमध्ये करकफलकस्य दाडिमफलस्य व्याजतो मूकयन्ती तूष्णीं कुर्वन्तो आस्ते ॥१०१॥ वन्तावलीमधरशोणिमसंभृवकां
ताम्बलरागपरिणामधियाप्यपङ्काम् । या स्म प्रमाष्टिमुहुरादृतदर्पणापि
लज्जा तयालिषु तु हास्यसमर्पणापि ॥१०२॥ दन्तावलीमित्यादि-अधरशोणिम्नो दन्तच्छदलौहित्यस्य संभृद् घृतोऽङ्कश्चिह्न यस्यां तां वन्तावली रदनराजिमपङ्कामपि मलरहितामपि ताम्बूलरागस्य नागवल्लीदलजन्यलोहित्यस्य परिणामः परिपाकस्तस्य धिया या वधूरावृतो दर्पणो यया तथाभूता सतो मुहुः
जल ऐसा जान पड़ता था, मानों वह जलसे मुह ही धो रही हो ॥१०॥
अर्थ-घरके पालतू तोतेने रातके समय बात करते हुए दम्पतीके जो शब्द सुने थे, उन्हें वह भले लोगोंके सामने बार-बार कहने लगा। उससे लज्जित हो वधूने अपने कर्णालंकारसे लालमणिका एक कण निकाल अनारदानेके बहाने उपहारके रूपमें उसकी चोंचके भीतर रख दिया, जिससे वह चुप हो गया ॥१०१।।
अर्थ-जो अधरोष्ठकी लालिमासे चिह्नित दन्तपंक्तिको पानकी लालीसे युक्त समझ दर्पण ले बार-बार साफ कर रही थी, इससे सखियोंके बीच उसे लज्जित तथा हास्यका पात्र होना पड़ा ॥१०२।। __ अर्थ-शोभनाङ्गी सुलोचनाने प्रातलामें सूर्य की प्रभासे चिह्नित अपने चन्द्रमाके समान सुन्दर मुखको अमृत-दूध या जलसे धोया। धोते समय उसके हाथमें केशोंकी काली कान्ति पड़ी । जिससे उसे कोमल वस्त्रसे पोंछा; देदीप्यमान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org