________________
९०६
जयोदय- महाकाव्यम्
[ ३९-४०
विनायकं नाम जना यमाहुः स नायकं सम्मिलदात्मबाहुः । चकार तं तत्र पुनः समोऽपि तस्मै समन्तात् कृतवान्नमोऽपि ॥३९॥
विनायकमित्यादि - लक्ष्मीस्तवानन्तरं पुनः स सम्मिलन्तावात्मबाहू यस्य तथाभूतो हस्तसंयोगवानिति यावत् । यं नाम जना लोका विनायकमनायकमाहुस्तमेव नायकं स्वस्य स्वामिनं चकार, यद्वा विगतो नायको यस्य तथाभूतमपि नायकेन सहितं सनायकं चकारेति विरोध जना यं विनायकं विशिष्टं नायकमाहुस्तमेव नायकं स्वस्य स्वामिनं चकारेति परिहारः । किञ्च पुनस्तत्र तद्विषये स्वयं मया लक्ष्म्या सहितः समोऽपि सन् न विद्यते मा लक्ष्मीर्यस्य नमोऽपि लक्ष्मी रहितोऽपि भूत्वा इति विरोधे समोऽपि सलक्ष्मीकोऽपि सन् तस्मै नमो नमनं चकार । नमस् इत्यव्ययपदम् ||३९||
योऽसौ गणानामधिपो मुनीनां समृद्धिरेतत् कृपया नवीना । सिद्धिर्यदानन्द विदामधीना स्मरेत् तदेतस्य भवाश्रमी ना ॥ ४०॥
योऽसादित्यादिइस पुनरेवं स्तौति स्म विनायकं यद्योऽसौ विनायकः स गणानां मुनीनामधिपः स्वामी भवति । सिद्धिः सफलता तावद्यस्यानन्दविदां प्रसादबुद्धीनामधीनास्ति, एतत्कृपया मुण्यानुग्रहेण समृद्धिः सम्पत्तिर्नवीना नित्यनून्ता भवति तत्तस्मात्कारणात् भवेऽस्मिन् संसारे आश्रमोऽवस्थानं तद्वान् ना मनुष्यो यद्वा भवादश्रमो न परिश्रमस्तद्वान् वा ना नर एतस्य स्मरेत् स्मरणं कुर्यादिति ॥ ४० ॥
आपकी स्थापना जिन प्रतिमाके वाम भागमें है || ३८ ||
अर्थ —–लक्ष्मीके स्तवनके बाद राजा जयकुमारने अपने दोनों हाथ जोड़कर विनायक - गणधर देवका स्तवन किया । लोग जिन्हें विनायक-नायकरहित कहते हैं, उन्हें जयकुमारने सनायक - नायकसहित किया, यद्वा अपना नायकस्वामी किया । उस संदर्भ में जयकुमार यद्यपि सम लक्ष्मीसहित थे, तथापि उन्होंने नम - लक्ष्मीरहित होकर विनायकको नायक बनाया था, यह विरोध है, परिहार पक्ष में सम - लक्ष्मीसहित होकर तस्मै नमश्चकार उन विनायकके लिये नमस्कार किया था, ऐसा अर्थ है ||३९||
भावार्थ — लोक में विनायक नाम गणेशका है, परन्तु जैन मान्यताके अनुसार गण + ईश - गणेश गणधर कहलाते हैं। उन्हीं का यहाँ स्तवन समझना चाहिये ॥ ३९ ॥ अर्थ - जो यह विनायक - गणधर हैं, वे मुनियोंके अधिपति - स्वामी हैं । समृद्धि - सम्पत्ति इन्हीं की कृपासे नित्य नवीन होती है तथा सिद्धि - सफलता उन्हींकी प्रसन्न बुद्धिके अधीन है । अतः संसारी मनुष्यको उनका स्मरण करना चाहिये ||४०||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org