________________
१०५२
जयोदय-महाकाव्यम्
[ ९१-९२ त्युचितैव वा रोचिता रुचिकी यद्वा जयः कस्य जलस्य राशिः सा च वारोचिता जलोचितेति सम्बध्यते । ममापि पुनः कस्य विः पक्षी तस्य भावो कविता तस्याश्रयदो मम श्रमो. ऽघस्य हानये । किञ्च, कविताया आश्रयो दोहा नामच्छन्दसो नयो नीतिस्तस्मिन् घस्य शब्दस्य श्रमो ममापि । श्लेषो मुद्रालङ्कारश्च ॥९०॥ मिथुनमिति भवत्प्रणयमुत्सवस्थले घृतसितावदवगतहितम् । प्रतिपद्य विभवममुकस्य पुनर्नयामि कथने प्रणवमुत च नः ॥९१॥
मिथुनमित्यादि-मिथुनं स्त्रीपुरुषयोर्युगलमित्येवं पूर्वोक्तरीत्या भवति प्रणयो यस्य तदिति भवत्प्रणयं तदेतदुत्सवस्य स्थले घृतं च सिता च घृतसिते तद्वववगतं हितं परस्परस्य सम्बन्धनं यत्र तत् प्रतिपद्य ज्ञात्वा पुनरमुकस्य मिथुनस्य विभवं सम्पद्भावमथ च नोऽस्माकं कथने कथामुखे प्रणवमोंकारमिव नयामि । एतवृत्तं षडरचक्रवन्धे लिखित्वा पुनः प्रत्यराप्राममिथः प्रवतनमिति सम्भवति ।।९१॥ श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामलोपाह्वयं
वाणीभूषणमस्त्रियं घृतवरी देवी च यं धीचयम् । निर्याति द्वयधिकोऽपि विंशतितमः सर्गोऽत्र भो सज्जन !
__ श्रीवोरोदयसोदरे शुभतमः शमैकसंसाधनः ॥९२।।
रोचिता-रुचिको उत्पन्न करने वाली थी। कविताश्रयदः कविताके आश्रयको देने वाला मेरा श्रम-परिश्रम भी अघस्य हानये-पापको हानिके लिये हो । अथवा जयकुमार कराशिः-जलकी राशि समुद्रके और वह सुलोचना वारोचिताजलसमूहमें अभ्यस्त थी तथा मेरा श्रम भो कविताश्रयदः-जलपक्षीको आश्रय देने वाला है । अथवा कविताके आधारभूत दोहा छन्दको लानेमें मेरा भी शाब्दिक श्रम हुआ है ॥२०॥ ___ अर्थ-इस प्रकार यह सुलोचना और जयकुमारका युगल परस्पर होने वाले प्रणय-स्नेहसे सहित था तथा उत्सव स्थल पर उसका मिलन घी और शक्करके मिलनके समान हितकारी था। यह ज्ञात कर अपने कथामुखमें उनके वैभवको मैं ओंकार पद प्राप्त कराता हूँ, अर्थात् उसके वैभवका वर्णन किया जाता है ॥११॥
इति श्रीवाणीभूषणब्रह्मचारिभूरामलशास्त्रिविरचिते
जयोदयमहाकाव्ये द्वाविंशतितमः सर्गः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org