________________
जयोदय-महाकाव्यम्
[ ८७-८८
यतः संस्कृतस्यालङ्कृतस्य जगतो विश्वस्य शोभां संवदामि । यद्वा जयस्वान्तं हि कलापक नाम व्याकरणं जये विजयकरणे शास्त्रार्थविषये स्वान्तं चित्तं भवति येन तत्संवदामि ! सुलोचनां च रूपमालां नाम तस्य प्रक्रियां शोभनं लोचनं निरीक्षणं पठनं पाठनं वा यस्यास्तां संवदामि यतो हि कृत्वा संस्कृतस्य जगतो देववाणी नाम संसारस्य शोभ संवदामि । दीपक: श्लेषश्चालंकारः ॥८६॥
१०५०
सुमनस्सु वसन्तं च पवित्रं प्रतिजानेऽत्र जयं गुणिमित्रम् । सा रम्भाप्सरस्सु सदपघना सम्बभूव परमब्जलोचना ||८७॥
सुमनस्स्वित्यादि -- अत्राहं गुणिनां गुणवतां मित्रं सुहृदमत एवं पवित्रं निर्मलहृदयं जयं नाम नरनाथं सुमनस्सु पुनोतचित्तेषु जनेषु वसन्तं निवसन्तं यद्वा सुमनस्सु कुसुमेषु विषमे वसन्तं नामतु प्रतिजानेऽथवा सुमनस्सु देवेषु चेति । अप्सरस्सु स्वर्गवेश्यासु सा रम्भा नाम यद्वाप्सरस्सु जलपूर्णसरस्सु आरम्भेण सहिता सारम्भा, सन्तः समीचीना अपघना अवयवा यस्यास्सा, यद्वा घनवजिता मेघरहिता, अब्जवल्लोचने यस्याः, यद्वाब्जान्येव लोचनानि यस्या एवंभूता शरविव बभूव । स वसन्तसमः सा च शरत्समेति यावत् ॥८७॥
तत्पादपद्मा का लगत्परागिणी सासीत्तु सन्ध्येव सहानुरागिणी । विश्वैकभानोरुत सुप्तशायिनी पूर्व प्रबुद्धेति किन्नानुयायिनी ॥ ८८ ॥
व्याकरण है और सुलोचना उसकी रूपमाला नामक प्रक्रिया है तथा ये दोनों ग्रन्थ संस्कृत संसारकी शोभारूप हैं, अर्थात् संस्कृत साहित्यकी शोभा बढ़ाने वाले हैं । यतश्च जयस्वान्तं - शास्त्रार्थमें विजयी होनेके लिये जिसका मन होता है, वह कलाप व्याकरणको पढ़ता है तथा रूपमाला प्रक्रियाका सुलोचन - अच्छी तरह लोचन - पठन पाठन होता है, अतः दोनों ही महत्त्वपूर्ण ग्रन्थ माने जाते हैं ॥८६॥
अर्थ - गुणो जनोंके मित्र अत एव पवित्र जयकुमारको मैं सुमनस्सु - अच्छे हृदय वाले मनुष्यों अथवा देवोंमें वसन्त-निवास करने वाला मानता हूँ अथवा सुमनस्सु - पुष्पों के विषय में वसन्तं - वसन्त ऋतुरूप मानता हूँ और वह सुलोचना अप्सरस्सु-अप्सराओंमें रम्भा नामक अप्सरा थी अथवा जलपूर्ण सरोवरोके आरम्भ- निर्माणसे सहित थी, सदपघना - समीचीन अवयवोंसे सहित थी और अब्जलोचना - कमलके समान नेत्रों वाली थी अथवा अपघना - मेघरहित और अब्जलोचना-कमलरूपी नेत्रोंसे सहित शरद् ऋतु रूप थी । ऐसा मैं जानता हूँ ||८७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org