Book Title: Jayodaya Mahakavya Uttararnsh
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 618
________________ ११-१३ ] सप्तविंशतितमः सर्गः १२२३ जनस्य तु स्याद्विजनेऽभियोग ऋषेरुषेवातिशयान्नियोगः । शरीरबाधास्वयतेस्तु रोगः साधोः पुनः सुष्ठु समस्ति योगः ॥११॥ जनस्येत्यादि-जनस्य गृहस्थलोकस्य विजने जनरहिते शून्ये स्थानेऽभियोग उपद्रवात्मकः परिणामो भवति, किन्तु ऋषेस्तु रुषा कोपेनेव कृत्वाऽतिशयान्नियमारात्र विजन एव नियोगो निवासविधिरस्ति । तथा चायतेगृहस्थस्य शरीरे या बाधा शोतातपादिरूपास्तासु समापद्यमानासु रोगः सम्पद्यते, साधोस्तु पुनर्योगः शरीरनिग्रहपूर्वकं स्वात्ममननमेव सुष्ठु समस्ति न किंचिवयविति । अनुप्रास एवालंकारः ॥११॥ हवरे मृक्षणगुद्गुवाने कुचोच्चये वा शुचिचूतताने । पुष्पोपगोऽङ्गी स्वकरौ प्रियायाः प्रयोजयन् योजयति व्यवायान् ॥१२॥ मृदूदर इत्यादि-अङ्गी शरीरधारी स पुष्पोपगः पुष्पाण्युपगच्छति स पुष्पतल्योपरि स्थितस्सन् प्रियाया वल्लभाया मृदु च तदुवरं च तस्मिन् कोवृशे मृक्षणं नवनीतं तद्वद् गुद्गुदाने मृदुले यद्वा 'मृक्षणवद्विधाने' इति पाठो वा। पुनः शुचि परिपक्वं यच्चूतमानफलं तस्य तानववत्तानं विस्तारो यस्य तस्मिन् कुचयोः स्तनयोः प्रोद्देशे स्वकरौ हस्तो प्रयोजयन् समुपनयन् सन् व्यवायान् सम्भोगान् योजयति विदधातीत्यनुप्रासः । 'व्यवायः सुरतेऽन्तौं ' इति विश्वलोचने ॥१२॥ स कंकरप्रस्तरशकुनोदप्रतोदयोर्यच्छतु सप्रमोदः । कठोरयोः श्रीपदयोः कश(घ)सच्छीतातपप्रायसहः स हंसः ॥१३॥ सकंकरेत्यावि-कंकरप्रस्तरशकूनां नोदोऽन्तःप्रवेशस्तेन यः प्रतोदोऽतिर्ययो. स्तयोः कठोरयोः कर्कशस्पर्शयोः श्रीपवयोर्गुरुचरणयोः कशं विमर्दनं यच्छतु करोतु स अर्थ-गृहस्थका एकान्त निर्जन स्थानमें उपद्रवात्मक भाव होता है, अर्थात् वह उसे कष्टकर मानता है, परन्तु साधुका क्रोधसे ही मानों नियमपूर्वक निर्जन स्थानमें निवास होता है । अयति-गृहस्थको सर्दी-गर्मी आदि शारीरिक बाधाओंके होनेपर रोग होता है, परन्तु साधुका उनके होनेपर अच्छी तरह योग-स्वात्मचिन्तन होता है ॥११॥ ___ अर्थ-गृहस्थ जन फूलोंकी शय्यापर स्थित हो प्रियाके मक्खनके समान कोमल उदर तथा पके हुए आमके समान विस्तार वाले स्तनप्रदेशों पर अपने हाथ चलाता हुआ संभोगकी योजना करता है ॥१२॥ अर्थ-गृहस्थ अपने हाथोंका उपयोग उपर्युक्त कार्योंमें करता है, परन्तु शीत.. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690