________________
३३-३४ ]
एकोनविंशः सर्गः
९०३
प्रभावेण वृद्ध वृद्धिकरणार्थं मङ्गीकृता स्वीकृता ऋद्धिर्योगशक्ति: सम्पत्तिर्वा यया सा
सम्भवसि ॥३२॥
चेतोऽम्बुजाते भुवनाधिपस्य रमे ! विकासं गतवत्यवश्यम् । दिगन्तरव्यापि सुगन्धयुक्ते पद्मालयेत्यङ्कवती सदुक्तेः ॥ ३३॥
चेत इत्यादि - हे रमे ! त्वं दिगन्तेषु व्याप्नोतीति दिगन्तव्यापी तेन तादृशेन सुगन्धेन कीर्त्या यद्वा परिमलेन युक्ते भुवनानां लोकानामधिपस्य त्रिलोकनायकस्य चेतश्चित्तमवाम्बुजातं कमलं तस्मिन्, यद्वा भुवनानां जलानामधिपस्य समुद्रस्य चेत इहाम्बुजाते वारिरुहे, कीदृशे तस्मिन्निति चेदवश्यमेव विकासं गतवति, अङ्कवती निवासशालिनीति सभ्यानामुक्तिः कथनवार्ता तस्या वशात् त्वं पद्मालया भवसि तावत् ||३३||
मातस्त्वमिष्टास्युपलस्वभावा कैः पुरुषैः कैर्जलराशिजा वा । विभासि विश्वप्रणयप्रदा वा वयं प्रतीमः खलु बुद्धिनावा ॥ ३४ ॥
मातस्त्वमित्यादि - हे मातस्त्वं कैश्चित्पुरुषैरुपलस्वभावा हीरकादिरूपा तावदिष्टासि सम्मानिता भवसि । तथैव कैश्चित्पुरुषः पुनर्जलराशिजा समुद्रसमुद्भवा मौक्तिकादिस्वरूपाभीष्टासि । किन्तु त्वं वास्तविकतया विश्वस्य जगन्मात्रस्य यः खलु प्रणयः प्रेमभावस्तं प्रददातीति विश्वप्रणयप्रदा विभासोत्येवं वयं खलु निश्चयेन बुद्धयैव नावा प्रतीमो जानीमहे । यतो ये विश्वप्रेमवन्तो जनारसन्ति, तेऽभीष्टसम्प्राप्तितया सुखिनो भवन्ति, ये तु तद्विपरीतास्ते पुना रत्नादिषु सम्भवत्स्वपि कलहादिवशेन दुःखिन एव सन्तीति दिक् ॥३४॥
या पूर्तिको प्राप्त हुई है । ऋद्धि-योगशक्ति अथवा सम्पदाको स्वीकृत करने - वाली आप अपने सन्मतिदायक प्रभावसे वृद्धि करनेके लिये अङ्गीकृत हैं, अर्थात् सबकी यह मान्यता है कि आप सब प्रकारकी वृद्धि करनेवाली हैं ||३२||
अर्थ – हे रमे ! हे लक्ष्मि ! आप दिशाओंके अन्तरालमें व्याप्त होनेवाली सुगन्ध - कीर्ति अथवा परिमलसे युक्त एवं विकसित लोकनायकके चित्तरूपी कमल में निवास करती हैं । अतः सत्पुरुषोंके कथनानुसार आप 'पद्मालया' इस नामसे सहित हैं ||३३||
अर्थ- हे मातः ! तुम किन्हीं पुरुषोंके द्वारा हीरा आदि रूप होनेसे उपलस्वभाव वाली मानी गई हो और किन्हीं पुरुषोंके द्वारा रत्न - मोती आदि रूप होनेसे समुद्रजा कही जाती हो, परन्तु हम बुद्धिरूपी नौकाके द्वारा जानते हैं कि तुम प्राणिमात्रके लिये प्रणय-प्रेम प्रदान करनेवाली हो, अर्थात् तुम प्राणीमात्रके हृदय में वास करती हो । भाव यह है कि सभी लोग आपको हृदयसे चाहते हैं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org