________________
३८-३९-४० ]
षोडशः सर्गः सुरापात्र शापश्रिया दुराशिषा कृत्वालिरवैर्धमराणां गुञ्जनैर्हेतुभिः रुवत् रोदनं कुर्वत्सत् तदिन्बीवरं नीलोत्पलमेव किलापोभूमित्वमाप । न त्वमस्माकं मुखस्य तुलामारोढुमर्हतीति कृत्वा निरादृतं सत् त्यक्तमित्यतो ह्रिया लज्जावशेनेन्दीवरं भ्रमरशम्वमिषाद हरोदेति ॥३७॥ आस्वाद्य मद्यं चषकं त्यजन्त्यास्सम्प्रस्रवत्सीध्वधरं सुबत्याः । चुचूष सद्यश्चतुरस्तमत्यादरेण चूतोचितकं सुबत्याः ॥३८॥
टीका-मधमास्वाध यथेच्छं पीत्वा पुनश्चषकं पानपात्र त्यजन्त्या अतएव प्रत्रवति सोधु यस्मात्तत् संप्रस्रवत् । सोधुश्चासावधरश्च तं भजन्त्या धारयन्त्याः सुवत्याः शोभनदन्ताया दयितायाश्चतुरो नरस्तं प्रियाया अधरोष्ठं चूत इवोचितश्चूतोचितः स्वार्थे क प्रत्ययः। आम्रवदित्यर्थः आदरेण परमप्रेम्णा सद्यस्तत्कालमेव चुचूषास्वादितवान् ॥३८॥
चक्राह्वयत वज्ज्वलाशेऽधराधरि प्रेमजुषो विलासे । वर्त्म स्वयं वै तमसोऽवरुद्धं मनोजराजेन पुनः प्रबुद्धम् ॥३९।।
टीका-चक्राह्वय योश्चक्रवाकचक्रवाक्यो तं मिथुनं तद्वत् उज्ज्वला पवित्रोद्दीप्ता वाशाभिलाषा यत्र तस्मिन् प्रेमजुषोवरवध्वोः (अधरे अधरे प्रवृत्य प्रवृतमित्यधरापरि) विलासे चेष्टिते सति तमसोऽभिमानस्यान्धकारस्य वा वर्त्म मार्गः स्वयमेव वै अवरुद्ध प्रतिरोधितमभूत् मनोजराजेन कामदेवेन पुनः प्रबद्ध' प्रबोधमाप्त वै ॥३९॥ मदास्पदोऽसावधुनोदियाय प्रच्छावितोऽन्तस्त्रपया चिराय । यत्नेन योऽम्भोजदृशां महीयान् रागो दृशोःप्रीततमं प्रतीयान् ॥४०॥ टीका-अम्भोजवृशां कमलाक्षीणां दृशोरचलपोत्तरन्यन्तरे यः रागो यलेन हत्या
मद्य पात्रोंमें नील कमल ही शेष रह गये थे जो अनादृत होनेके कारण भ्रमरोंके शब्दके मिषसे मानों रो ही रहे थे ॥३७॥
अर्थ-जो मद्य पीकर पान पात्रको छोड़ रही थी ऐसी किसी स्त्रीके उस अधरोष्ठको जिससे कि मद्य झर रहा था कोई चतुर मनुष्य आमकी तरह चूष रहा था ॥३८॥
अर्थ-चकवा चकवीके युगलके समान स्त्री पुरुषोंका अधर पान सम्बन्धी विलास जब उत्कट उत्कण्ठाके साथ चल रहा था तब अभिमानका जो मार्ग स्वयं अवरुद्ध-रुका हुआ था वह कामदेवके द्वारा पुनः प्रबुद्ध हो गया ॥३९॥
अर्थ-स्त्रियोंके नेत्रोंके भीतर जो रागलालिमा (पक्षमें अनुराग) लज्जाके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org