________________
किरण १ ]
प्रतिमा - लेख -संग्रह
२१ महावीर समवशरण - धातु — १४ ० - " सं० १५३७ वर्ष चैसाथ सुदि १० गुरौ श्रीमूलसंघे भ० जिनचन्द्रान्नाये मंडलाचार्य विद्यानन्दी तदुपदेशं गोलारारान्वये पिबू पुत्र.........।”
२२ महावीर समूह - धातु - १४० - सं: १५१० वर्षे माघ सुदि ८ सोमे काष्ठासंघे भट्टारक कमलकीर्ति देव कान्वये गगंगोत्री ता० रन भा० देन्हो पुत्र सहय भा० वारु पुत्र मचन्द्र प्रणमन्ति ।
२३ सुमतिनाथ समूह - धातु - ११ ० " सं० १५५१ वर्ष वैसाप सुदि १३ गुरो बरहडाचा गोत्र े क्रकेश ज्ञातीय सा० शिवाभार्या सिंगार सुत देपति भार्यां देहलगदे सुत रावणे तसश्रयोर्धग्री श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं तं या श्रीहेमविमल सूरिभिः ॥ " नागुर ग्रामे ॥
२४ पार्श्वनाथ - स्फटिक - ४ श्रं० - लेखरहित ।
२५ अर्हत्-धातु - - ५ ० "सं० १४१२ वर्षे वैसाष सुदी १३ बुधे श्रीमूलसंघे प्रतिष्ठाचार्य श्री प्रभाचन्द्रदेव लम्बकञ्चुक सा न्याङ्गदेव भार्या ताण पुत्र लावा भार्या महादेवी बारम्बार प्रणमति ।
२६ पार्श्वनाथ - धातु - ४ श्रं० - लेखरहित ।
२७ श्रेयांसनाथ - धातु - ४ ० – “ सं० १५२५ चैत्र शुक्ले ३ बुधे श्रीमूलसंघे श्रीसिंहकीर्ति प० ६० पु० लंबकंचुकान्वये साये मिण्डे भार्यां सोना पुत्र सा० जल्लू भार्या मना प्रणमन्ति ।”
२८ पार्श्वनाथ - धातु - ६ श्रं - " सं० १५४६ ज्येष्ठ वदी ६ भ० श्री हेमचन्द्राम्नाये गोयलगोत्र सा० ऊदा भार्या पोवाही
""
मोमनसिंह ।' पुत्र
२६ चोवीसीपट - धातु - ७ ० - “सं० १७१६ वर्षे चैत्रवदी ४ श्रीमूल संघे भट्टारक देवेन्द्रकीर्ति..." ३० पार्श्वनाथ - धातु - ५ श्रं - " सं० १४०१ वैसाष १४ सुदी लमेचू सा० रमू......।" ३१ आदिनाथ– त्रातु — ४० - सं० १५३२ र्षे वैसाष वदी १४ सं० महिपरु पुं० संपर सुपुधेजसि । ११ ३२ पार्श्वनाथ - धातु – ६ श्रं० – “श्री मूलसंवे भ० श्री विमलेन्द्रकीर्ति सा० वीरपालू भाष वरणी बाई तेसुं" ।
३३ पार्श्वनाथ - धातु ७ श्रं० – “सं० १६६६ चैत सुदी १५ त्रौ भ० ललितकीर्ति भ० धर्मकीर्ति तदुपदेशात् सा० पदारथ भार्या जिया पुत्र दो खेमकरण पमापेता नित्यं नमति । ”
३४ पार्श्वनाथ - धातु - ६ श्रं० - "श्री मूलसंघे भ० जिनचन्द्र उपदेशात्.
""
. ३५ अर्हत् धातु - ६ – “सम्वत् १५२५ फाल्गुण ......।"
३६ अर्हत् – धातु – ३ श्रं० – “सं० १५७५......।”
३७ पार्श्वनाथ - धातु – ४ ० " सं० १५०५ वैसाथ सुदी ५ शुभमस्तु
३८ पार्श्वनाथ - धातु - ४ श्रं० - लेखरहित ।
३३ नेमिनाथ - धातु - ४ श्रं०
सं० १६८९ यस ।”