Book Title: Jain Siddhant Bhaskar
Author(s): Jain Siddhant Bhavan
Publisher: Jain Siddhant Bhavan

View full book text
Previous | Next

Page 368
________________ किरण ४ ] प्रशस्ति-संग्रह आचार्यवर्याश्चरितानि शिष्यानाचारयन्तः स्वयमाचरन्तः।। षट्त्रिंशतापि स्वगुणैर्युतास्तैः सदापरात्माष्टगुणाभिलाषाः ॥३॥ तेऽध्यापकाः स्युर्ददते नितान्तं ये ब्रह्मवर्यव्रतपालिनेोऽपि । दयाञ्च चित्तेषु सरस्वतीञ्च मुखेषु देहेषु तपःश्रियश्च ॥४॥ ते साधवो मे ददतु स्ववृत्तिं दयालवोऽपि वतदिव्यशस्ौः। अनंगराजं समरे निहत्य कुर्वन्त्यनंगोरुपदं स्वकीयम् ॥५॥ जिनागमक्षीरनिधिर्गभीरो विलोडितश्चेद्विबुधैविधानात् । ददाति रत्नत्रयमुज्ज्वलांगं तदा स तेभ्योऽप्यमृतं दुरापम् ॥६॥ श्रीगौतमाद्या जिनयोगिनो ये वीरांगदान्ता महितात्मवृत्ताः । . तदीयनामाक्षररत्नमाला मदीयवाण्या मणिकण्ठिका स्यात्॥७॥ ' अथाशरीरानुपमाम्बुजाक्षीमप्याशु वश्यां यदलं विधातुं। शतं सुवर्णाभिनवार्थरत्नस्तद्भव्यकण्ठाभरणं तनिष्ये ॥८॥ मध्यभाग (पूर्व पृष्ठ १४ पंक्ति ४) श्रित्वादिम (?) तापमितेषु बुद्ध्वानाश्रित्य मूलाच्च भजत्स्वमुक्त्वा । छायाद्रुवत्तस्य न रुट्परागस्तथापि ते दुःखसुखास्पदानि ॥१॥ तस्मिन्निदानीमिव सार्वभौमे देशे वसत्यप्यतिविप्रकृष्टे। " चरन्ति ये ते सुखिनस्तदीयामाज्ञामनुल्लङ्घय परे सदुःखाः ॥२॥ जना गृहग्रामपुरीजनान्तषट्खण्डमात्रप्रभुशासनं चेत् । उल्लंघयन्तोऽप्युरुदुःखभाजस्तकिं पुनस्सर्वजगत्प्रभास्तत ॥३॥ . सतो हितं शास्ति स एव देवः सदाण्य (?) ते शासनतत्फलेच्छाम् । कलस्वनं कर्णसुधारसौघं वमत्तयोर्वाद्यमपेक्षते किम् ॥४॥ अन्तिम भाग-- .. . .. . ‘अास्सहार्थाभिदयेति सर्वेऽप्याचार्य्यमुख्या गुरवस्त्रयोऽपि । असारसंसारविनाशहेतोराराधनीया अनिशं मया स्युः॥१॥ सूक्त्यैव तेषां भवभीरवो ये गृहाश्रमस्थाश्चरितात्मधर्माः । त एव शेषाश्रमिणां सहाया धन्याः स्युराशाधरसूरिवर्याः ॥२॥ ओराध्यमानामलदर्शनास्ते धर्मेऽनुरक्ताः शमिनां सदापि । .... एकं यथाशक्ति भजन्त्यशल्यमेकादशाणुवतिकास्पदेषु ॥३॥

Loading...

Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417