________________
ܟ
भास्कर
[ भाग २
अयञ्च कल्याणयशा मुनीश्वरः सुकाव्यतर्कागमशब्दवैभवः । पुराणपारीगण इह प्रसादनः समर्थ एवेति विचिन्त्य स व्रती ॥४२१ ॥ मामाहूय व्रतिकुलतिलको मिव विशदी कुर्वन् । दन्तत्विभिर्मयि मुनिरवदन्मस्तकविस्तृतकरनीरेजः ॥४२२॥ एकान्तोद्धतवादिपर्वतशिरो वज्रायते वागियम् साहित्यार्णवपूर्णचन्द्रति मुने कल्याणकीर्त्तस्तव । मन्दारद्रुमगुच्छविच्युतसुधासंभूतमन्दाकिनी
स्वर्णाम्भोरुहवासभासुररमानेत्रांशुसंवादिनी ॥४२३॥
अगमंगलनिवासभारत संगतार्थरचनां च तावकीम् । मंगलां कुरु जिनेज्यया लसत्तुंगवैभवयुतां गुणस्तुतेः ॥४२४॥ इति मुनिपतिवाग्भिः प्रेरितेनामलाभिः लघुतरमतिवाचा शक्तिसाम्राज्यभाजा । अपि च गुरुसमीपे यन्मयारंभि पूर्वम् ननु किमकरणीयं सत्पराधीनवृत्तेः ॥४२५॥ चारित्रवाराशिसुधाकरेण कल्याणकीर्त्ति (वतिना) मुनिनाऽभ्यधायि । जैनेन्द्रयज्ञस्य फलोदयाख्यं काव्यं जयत्वातितिचन्द्रतारम् ॥३२६ ॥ द्विसहस्रमिदं प्रोक्तं शास्त्रं ग्रन्थप्रमाणतः । पञ्चाशदुत्तरैः सप्तशतश्लोकैश्च संगतम् ॥४२७॥ पञ्चाशत्रिशतीयुक्तसहस्रशकवत्सरे ।
लवंगे श्रुतपञ्चम्यां ज्येष्ठे मासि प्रतिष्ठितम् ॥ ४२८ ॥
इत्यार्षे श्रीमत्कल्याणकीर्त्तिमुनीन्द्रविरचिते जिनयज्ञफलोदये विप्रभट्टहेमप्रभादिकृत जिनयज्ञाष्टविधानाख्यवर्णनं नाम नवमी लम्बः समाप्तः ।
X
X
X
X
इसके कर्ता मुनि कल्याणकीर्त्ति कार्कल के मठाधीश ललितकीर्त्तिजी के शिष्य थे । इनका प्रन्थनिर्माण समय शालिवाहन शक १३५० है तथा यह पाण्ड्य राजा के शासनसमय में विद्यमान थे। इस ग्रन्थ के रचयिता आदि पर चौवीसवं वर्ष के दिगम्बर जैन मासिक पत्र के विशेषाङ्क (१-२ ) में मैंने कुछ विस्तृत रूप से ऐतिहासिक प्रकाश डाला है ।
afa याकीर्तिजी के गुरु ललितकीर्तिजी भैरवराजवंश के क्रमागत राजगुरु हैं। आज भी कार्कल मठ की गद्दी पर बैठनेवाले भट्टारकों का वही परम्परागत ललितकीर्तनाम चलाता है। इस "जिनयज्ञफलोदय" के "पञ्चाशत्रिशतीयुक्तसहस्रशकवत्सरे । लवंगे श्रुतपञ्चम्यां ज्येष्ठे मासि प्रतिष्ठितम् ॥” इस श्लोक से इनका समय शक सम्वत्