Book Title: Jain Siddhant Bhaskar
Author(s): Jain Siddhant Bhavan
Publisher: Jain Siddhant Bhavan
View full book text
________________
२६
केवलज्ञानहोरायाः चन्द्रसेनेन भाषितम् । परोपदेशिकं ग्रन्थं (?) मया सप्तशतं (?) कृतम् ॥३॥ आगमः (?) सदृशो जैनः चन्द्रसेनसमो मुनिः । केवली (?) सदृशी विद्या दुर्लभा सचराचरे ॥४॥ श्रीमत्पञ्च गुरू ंश्चतुर्विधसुराधीशार्श्वितान् संस्तुतान् चातुर्वर्णजन (?) चतुर्गतिभवक्लेशापहारानपि । तत्वान् सप्तवरैकवाक्य निरतान् दोषद्वयध्वंसकान् आचार्यश्च (?) उपासकान्सुमनसा वन्दामहे दिग्ग्रहान् ॥५॥ तन्मात्र वेदाम्बुधिबाणशैलशश्यति चन्द्राश्वभवे ध्रुवाङ्काः । प्राच्यादिदित्तु प्रथिता मुनीन्द्र नष्टादिविज्ञानविधौ विधेयाः ॥६॥ .
X
X
मध्यभाग (पृष्ठ १८४ पंक्ति ५ )
भास्कर
x
तन्मात्त्रवेदाम्बुधिकाम शैलशतांगने त्रक्षितयो द्रुतान्ताः (ध्रुवाङ्काः) । प्रागादिदिक्षु प्रथिता मुनीन्द्र नष्टादिविज्ञानविधौ विधेयाः ॥ पृच्छकदिग्दशगुणितं प्रहरयुतं विगुणितं त्रिंशत् ।
X
समेतं विश्व (2) संप्रश्नाक्षरयुतं । वसु ७ । हतं । तच्छेषं १ । प्रवर्ग २ | चवगं ३ टवर्ग ४ | तवर्ग ५ । पवर्ग ६ । यवर्ग ७ | सवर्ग कवर्गे । अथ । एकादिशून्यपर्यन्तं १ । . वर्ग २ | कवर्ग ३ । चवर्ग ४ । टवर्गं ५ | तवर्ग ६ । पवर्ग ७ । यवर्ग । शवर्ग । तद्वर्गशेषं । भेशबाण ५ । हृतं । वि । विषमाक्षरं । सं । समाक्षरं । अन्त्याक्षरं । तदक्षरशेषं । गिरिवाण ५७ । हतं दिव । त्रि । पूर्वाक्षरं । सं । द्वितीयाक्षरं । एते अक्षरभेदाः ।
X X X X X X X
X
[ भाग ३
x
अन्तिम भाग-
x x X X x x हलिके ८५ । हुलिगोटु ८६ । हेरदवल्लि ८७ । हिरिगण ८८ । हल्लयाल ८६ । हालूरु १० । होमारु ६१ । हाडूरु ९२ । देवति ६३ । हैकंब ९४ । हगरे १५ । हरियट्टि १६ । हुक्केरि ६७ । हरिगे । हिप्परगे १६ । हुरुर्मुजि १०० । काडन हुन्बल्लि १०१ । हे सदुर्ग १०२ । हिजयिडि १०३ । हुबळ १०४ । हुणिसिगे २०५ । इन गवाडे १०६ । हामाळि १०७ । सम्पूर्णम् ।
या पुस्तकं द्वष्टं तादृशं लिखितं मया । अबद्ध ं वा सुबद्ध ं वा मम दोषो न विद्यते ॥१॥

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417