________________
:१६: પૂરુ પા. આચાર્ય દેવ શ્રી વિજયસેનસૂરિ મહારાજ | वृत्तिमा ८, १४; सानपायभ, संवत्सरी, योभासीन ५१.
તિથિ માનેલ છે. અનેક ગ્રન્થમાં તથા શ્રી મહાનિશિથસૂત્રમાં પર્વ સંબંધે વિસ્તૃત વ્યાખ્યાન કરે છે.
પાંચમને પર્વરૂપે સ્વીકારી છે. આ દરેક પર્વતિથિઓની प्रश्न-श्रावकाश्चतुर्पव्यां चतुर्थादिकं कुर्वन्ति, सा का
શીલાદિ પાળવાવડે આરાધના કરવી જોઈએ. યથાશક્તિ चतुष्पीति ? (सेन० उ० ३, प्र०८, पृ० ४३, ४४)
દરેક અથવા એક પર્વતિથિને આરાધવામાં દોષ નથી. શ્રી શુભવિજયજી મહારાજને પ્રશ્ન-શ્રાવકે ચતુષ્પર્વમાં
શ્રાદ્ધદિનકૃત્યમાં “ આજ પર્વ પૈકી કઈ તિથિ છે ?" ઉપવાસ વિગેરે કરે છે તે ચતુષ્પર્ધી કઈ?
मा गाथाना विवरणमा ८, १४, १५, ८, १४, ०)) उत्तरम्-चतुर्दशी अष्टमी अमावास्यो पूणिमा (यत्न
भाने . अर्थात् शास्त्राना प्रभाशया पताश्चतस्रश्चतुष्पय॑ इति योगशास्त्रवृत्तौ चतुष्पा | તેમજ સુવિદિતપરંપરા અનુસાર દરેક અમાસ તથા પૂનમ चतुर्याये' तत् श्लोकव्याख्याने, तथा प्रवचनसारो- विगैरे प.तरी माराध्य छे. द्धारवृतौ चतुष्पी अष्टमी चतुर्दश्यमावास्या-पूर्णिमा
| જો કે શ્રી સૂત્રકૃતાંગસૂત્ર શ્રુતસ્કંધ બીજાની વૃત્તિમાં લેપ लक्षणा उक्ताः । तथा पाणि चैवमूचुः-अट्टमी चाउ
શ્રાવકના અધિકારમાં ૧૪, ૮, ઉદિઠ્ઠ-પૂનમ-ની વ્યાખ્યામાં दुदस्सि पुषिणमा य तह अमावासा हवइ पव्वं । मामि
૧૪, ૮, મહાકલ્યાણક તથા ત્રણ ચમાસી પૂનમને પર્વ તરીકે पव्वछकं तिन्नि अ पब्वाई पक्खंमि ॥१॥ बीमा
લખે છે તે લખાણુ કાર્તિક શેઠની પાંચમી શ્રાવક પ્રતિपंचमी अट्टमी इगारसी चउदसी पण तिहीओ। एआओ
માની જેમ ચરિતાનુવાદ છે કિન્તુ વિધિવાદ નથી, કોઈ सुह तिहिओ गोअम गणहारिणा भणिआ ॥२॥ बीआ
એક વ્યક્તિનું ક્રિયાનુરાન ચરિતાનુવાદ મનાય છે અને દરેકે दुविहे धम्मे पंचमी नाणेसु अट्टमी कम्मे । एगारसी अंगाणं
આચરેલ ક્રિયાનુકાન વિધિવાદ મનાય છે. ચરિતાનુવાદ पउदसी चउदपुवाणं ॥३॥ एवं पञ्चपर्वी पूर्णिमामावास्याभ्यां षट्पन्वी ‘च प्रतिपक्षमुत्कृष्टतः स्यादिति
સ્વીકાર જ એવો નિયમ નથી કિન્તુ વિધિવાદને સ્વીકાર श्राद्धविधौ प्रतिक्रमणसूत्रवृत्तौ च ।
કરવો જ જોઈએ. तथा श्रीभगवतीवृत्तौ " चाउददसट्टमुदादिद
उत्तरम्-सूत्रकृतांगवृत्ति-राजप्रश्नीयवृत्ति व्यापनिमासीसु" *इत्यत्रोददिष्टा-अमावास्या प्रोक्ताऽस्ति,
ख्यानं चरितानुवादपरं न च तत् साधकं बाधक विपाकवृत्तावपि तथैव कि च "संते वले वीरिअ पुरिसक्कार
|वा भवति । भगवतिवृत्तियोगशास्त्रवृत्यादौ चतुष्पद्यपरक्कमे अट्ठमी चउद्दसी नाणपंचमीपजोसवणा चाउ
|धिकारे सामान्यतः पूण्णिमाऽमावास्ये उक्तेस्त इत्यत्र म्मासिएसु चउत्थछट्टमे न करिजा पच्छित्त"मित्येकोन-श्रावकाणां तत्र ते ज्ञेये इति (सेन. उ० ३, प्र. ३३९, पृ.८४) विंशपंचाशकवृत्यादिष्वनेकग्रन्थेषु पंचमी भणितास्ति ।। श्री सूत्रांनी तितम रायपसे भूत्रनी वृत्तिमा दर्शापंचम्याः पर्वत्वं महानिशीथेऽप्युक्तमस्ति । नन्वेवं सति | क्ष तिथिमा यरितानुवाई ३५ लावाथा ५२२५२भां साधात्रिपब्वी 'चतुष्पी, पंचपी षट्पर्वी वा तपः शीला- | मा. ना. श्री सापतीनी वृत्ति तया योगशास्त्रानी दिनाऽऽराधनीयोच्यते, स्वशक्त्यपेक्षं सर्वामेकां वा | वृत्तिमा यतुपाना प्रस १२, पूनम तथा सभासने तामाराधयतां नकश्चिद्दोपः। तथा 'छण्हं तिहीण ममि, का | प तरी दिस छ, भाटे सही श्रावने या यतुप तिही अजवासरे' ? इत्यादि गाथा श्राद्धदिनकृत्यसूत्रेऽस्ति आराय ली. त्यांनी यतुवा ते श्रामे मायरी छ तव्याख्यानं च ८-१४-५ पताः सितेतरभेदात्पतिथय | मेम समj. इति । इत्यादि ग्रन्थानुसारेणाविछिन्नपरम्परया च सर्बा
આ દરેક પાઠથી નક્કી છે કે પર્વતિથિ ૧૨ છે જેમાં अपि अमावास्या पूर्णिणमादितिथयः पर्वत्वेनाराध्या एवेति । अथ च 'चाउदसट्टमुदिट्ट पुणणमासिणीसु
| ८, १४, १५. ०)) मे यतुपया प्रधानता छ. पडिपुण्ण ' मित्यस्य व्याख्या-चतुर्दश्यष्टम्यो प्रतीते,
આગમ તે કવચિત ચૌદશ કરતાં પણ અમાસને વિશેષ उदिष्टासु-महाकल्याणकसंबंधितया पुण्यतिथित्वेन | भत्ता पाये छे. मने प्रथम मा० शु. योयने ५५ प्रख्यातासु, पौर्णमासीपु तिसृषु चर्तुमासकसम्बन्धि- | तरी सतावे छे. अभ-अमावासाप उववासं काउं 'नीविति सूत्रकृतांगे द्वितीय श्रुतस्कन्धसूत्रवृत्तौ लेप- अट्टमी माइसु उववासं काउं पारणए साहूणं दाउं
भावकाधिकार इत्येतत्परिधिनं चरितानुवादरूपं, शतवारं | परिजह (पर्यु० चूर्णि० ३२) पंचमश्राद्धप्रतिमावाहककार्तिकश्रेष्ठवन्नतु विधिवादरूपं,
અમાસે ઉપવાસ કરી અથવા આઠમ વિગેરેનો ઉપવાસ तल्लक्षणं पुनरकेन केनचिद्यक्रियानुष्ठानमाचरितं सचरिता- | श भुनित मिली पा२५ ४२. नुवादः, सर्वैरपि यस्क्रियानुष्ठानं क्रियते सविधिवादस्तु सर्वैरपि स्वीकर्त्तव्य एव, न तु चरितानुवाद इति ॥८॥
कहं चउत्थीए अपव्वे पजोसविजति ? (निशिथचूर्णि) श्री योगशालवृत्तिमा ८, १४, .)), १५; अवयन
શનિવારની સંવત્સરી કરનાર પણ કબૂલે છે કેसासारभ ८, १४, ०)), १५ श्रावधिभा तथा श्रा- પૂમુ. કલ્યાણવિજયજી મહારાજાअतिम सूत्रवृत्तिमा ८, १४, .)), १५ तथा २, ५, ८, પૂનમ ચેમાસીને કારણે જ નહિં પણ ચારિત્રતિથિ' ११, १४, १५; श्री भगवतीभूत्रमा १४, ८,०)), १५ोवाना र तीर्थ यान मारापनीय छ (6030) श्री विपासूत्रमा १४, ८, ०)) १५; या १८मानी |
તત્ત્વ અનુવાદક—પાંચમ પર્વતિથિ છે. ભા *" चाउद्दसट्टमुदिट्ठ पून्निमासीसु पडिपुण्णं पोसहं सम्मं | ५नी स4७0 पलटा छतां तेनुपातिथि पटायु अणुपालेमाणा." भगवत्यां श०१" (इति विचारामृतसंग्रहेनथा. भावातनासना छ? (वी. पु. १५, मुद्रितपत्र २०) वीरशासन पु. १५, १७, पृ. २७८. | ०२५, ५० ३६२)
पचमश्राद्धप्रतिमावाहकाचरितानुवादरूपं, शबाना माइसु उववासं कार उववासं काउं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com