Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
( २ )
'सो पासो सव्वे दुविहो देसे य होइ णाय। समि णाणदंसणचरणाणं जो उ पासंमि ॥ १ ॥ देसंमि य पासस्थो सिज्जायरऽभिहड रायपिंडं वा । णिययं च अग्गपिंडं भुंजति णिक्कारणेणं च ॥ २ ॥ कुलणिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ||३|| अवसन्नः- सामाचार्यासेवने अवसन्नवदवसन्नः, ओसन्नो. sfa यदुविहो सव्वे देसे य तत्थ सव्वंमि । उउबद्धपीढ फलगो ठवियगभोई य णायव्वो ॥ १ ॥' देशावसन्नस्तु - 'आवस्सगसज्झाए पडिलेह्णझाणभिक्खऽभत्तट्ठे । आगमणिग्गमणे ठाणे य णिसीयणतुयहे ॥ १ ॥ आवस्सयाइयाई ण करे, करेइ अहवावि होणमहियाई । गुरुवयण बलाइ तहा भणिओ ऐसो य ओसन्नो ॥२॥ गोणो जहा वलंतो भंजइ समिलं तु सोऽवि *मेव । गुरुवयणं अकरें तो बलाइ कुणई व उस्सूण्णो ॥ ३ ॥ भवति कुशीलः"
१ स पार्श्वस्थ द्विविधः - सर्वस्मिन् देशे च भवति ज्ञातव्यः । सर्वस्मिन् ज्ञानदर्शनचरणानां यस्तु पार्श्व || १ || देशे च पार्श्वस्थः शय्यातराभ्याहृते राजपिण्डं वा । नित्यं चाग्रपिण्डं भुनक्ति निष्कारणेन च ॥२॥ कुलनिश्रया विहरति स्थापनाकुलानि चाकारणे विशति । संखडीप्रलोकनया गच्छति तथा संस्तवं करो- ति ||३|| अवसन्नोऽपि च द्विविधः सर्वस्मिन् देशे च तत्र सर्वस्मिन् | ऋतुबद्धपीठफलक: स्थापितभोजी च ज्ञातव्यः ||१|| आ वश्यकस्वाध्याययोः प्रतिलेखनायां ध्याने भिक्षायामभक्तार्थे । आगमने निर्गमने स्थाने च निषीदने त्वग्वर्त्तने || १|| आवश्यarati न करोति अथवाऽपि करोति होनाधिकानि (वा) । गुरुवचनबलात्तथा भणित एष चावसन्नः || २ || गौर्यथा वल्गन् भनक्ति समिलां तु सोऽप्येवमेव । गुरुवचनमकुर्वन् बलात् करोति वावसन्नः ||३||

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82