Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
etetetetrtrtetetut tatatatatatatetztetetztetetetztetetetztetetztetetztetetetetztetrtetetztetet tetetty
(१९) Netattatotkekat.kakakakteokakuttakkakkakakakakot.kotatatakatre ज्झावयमाणस्स वा अणुन्नं पयाइ । से णं न भविजा पियधम्मे दढधम्मे भत्तिजुए, हीलिज्जा सुत अत्थं तदुभयं, हीलिज्जा गुरुं, आसाइज्जा अईआ-E णागयवट्टमाणतित्थयरे, आसाइज्जा आयरियउवज्झायसाहुणो, जेणं आसाइज्जा सुअनाणमिति' इत्यादि तत्रैव तृतीयाध्ययने । इति युष्माकमपि विनयो- पधान-वहनादिविधिमविधाय पञ्चमङ्गलाद्यधीयानानां म - हापापत्वेनातीतानागतवर्तमानतीर्थकराशातनाकारित्वेना. द्रष्टव्यमेव स्यादिति । यच्चिन्त्यते परस्मिन् तदायाति स्व. स्मिन्निति न्याय एवोपढौकते। कथञ्चैवं भक्तपरिज्ञायाम्अन्नाणी विह गोवो आराहिता गयो नमुक्कारं । चंपाएसिडिसु सुदंसणो विस्सुयो जाबो ॥१॥ * इति । आवश्यकेइह लोगम्मि तिदंडी सा दिव्वं माउगिंवणमेव । परलोइ चंडपिंगल-इंडिअजक्खो अदिता ॥१॥
इत्यावश्यके चोक्तं कथं सङ्गच्छते । अनुपधानेनापि नमस्कार पाठिनां सुगतिप्रतिपादनात् । किञ्च श्रीमहानिशीथे स्वल्पेऽपि प्रमादे साधोः कुशीलत्वोक्तेस्तस्य च त्व दभिसन्धिनाऽचारित्रित्वात् सर्वागमोक्तं साधोः प्रमत्ताप्रमत्तरूपं गुणस्थानकवयं कथं सङ्गच्छते ? । यदि च कुशीलादीनामेकान्तेनाचारित्रत्वं सम्मतं स्यात् , तदा तव महानिशीथे गणाधिपत्ययोग्यगुरुगुणानुत्तवा,
tetetetatatatatutetutututututetututet
retetestetesteteatretete tette teeteteetateetieteetetetretesteteatretesteteteatretter
vvvvvvvvvvvvvvv

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82