Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
tetetetrtrtrtrtrtrtetatatatatatatatatata
(२४) betretetetstesteteetatatatatatatatatatatet stretatatatatatatertretatatatate *
ओसन्नो वि वरं पिहु पवयण उब्भावणापरमो ॥२॥ गुणहीणो गुणरयणा-यरेसु जो कुणइ तुल्लमप्पाणं । सुतवस्सियो अहीलइ सम्मत्तं कोमलं तस्स ॥३॥ उसनस्स गिहिस्स व जिणपवयणतिवभावियमइस्स। कीरइ जं अणवज्जं दढसम्मत्तस्स वत्थासु ॥ ४ ॥ पासत्थोसन्नकुसील-नायसंसत्तं जणं महाछंदं । १ शासनस्योद्भावनायां प्रभावनायां वद्धितायां सत्यां बोधिरूपं
फलं भवति, नतु प्रवचनहीलनायां कृतायामित्यर्थः। 'उसनोवित्ति' ॐ अबसन्नोऽपि कर्मपारवश्येन शिथिलाचारोऽपि वरं श्रेष्टः, यदि 'पिहुत्ति' पृथुपृथुतरं यथास्यात्तथा प्रवचनस्य शासनस्योद्भावना प्रभावना शोभेति यावत, तस्यां परमः प्रधानो भवति, व्याख्यानादिना शासनप्रभावकोऽवसन्नोऽपि वरमित्यर्थः ॥
२ व्या० 'गुणहीणो इति' गुणेन चारित्रादिना हीन पतादृशो गुणरत्नाकरैगुंणसमुद्रैः साधुभिः सार्ध यः स्वकीयमात्मानं तुल्यं करोति, वयमपि साधव इति मन्यन्ते, तस्य पुरुषस्य सम्यक्त्वं कोमलमसारमर्थात्स मिथ्यादृष्टिरित्यर्थः ॥
३ व्या० 'उसनस्सेति' असन्त्रस्य पावस्थादिकस्य वाऽथवा गृहस्थस्य, कीदृशस्य ? जिनम्तीर्थकरस्तस्य प्रवचने सिद्धान्ते धर्मेण तीव्रभाविता मतिर्यस्य तस्य जिनधर्मरागरक्तस्यैतादृशस्याऽवसन्नस्य श्राधकस्य वा यद्वैयावृत्यादि क्रियते, तत्सर्वमनवचं निष्पापं निर्दूषणमिति यावत्, कोदशस्य ? दृढसम्यक्त्वस्य निश्चलदर्शनस्य कदा वैयावृत्यादि करोति ? अवस्थासु क्षेत्रकाला. चवस्थासु ॥
४ व्या० 'पासत्थो इति' पावें ज्ञानदर्शनचारित्राणां समीपे निष्ठतीति पार्श्वस्थः, अवसन्नश्चारित्रविषये शिथिल्लाचारः कुशीलः
नायशब्देन यो न भणनाद ज्ञान विराधकः, 'संसत्तं जणं इति' *
Katetrtetetetrtetstettetetetrtetetatatatatatatatatatatatatatatatatatatatatatatatetetet tetetat let
etrtetatatatatatatatatatatatatatatatatatatatatatatat

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82