Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala

View full book text
Previous | Next

Page 57
________________ animwwwrr AAAAAAAAAAAAA. Yetetstetatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatet ostatatatatatata retrtrtreter te tretetetet retete teretetetectetuettatoto tetrto tortortrettenete tuhin नहि तेषां मिथ्यादृष्टित्वे सति संभवति इति । श्रीउपदेशमालायामपि१एगागी पासत्थो सच्छंदो ठाणवासि ओसन्नो। दुगमाईसंजोगा जह बहुआ तह गुरू हुंति ॥१॥ __अत्र द्विकादियोगा गुरवो बहुदोषाः । पदानां वृद्धया दोषवृद्धः । गच्छगओ अणुओगी गुरुसेवी अनियमो गुणाउत्तो। संजोएण पयाणं संजमधाराहगा भणिया ॥ १॥ अत्र गच्छगतो न एकाकी। अनुयोगी न पावस्थो गुरुसेवी न स्वच्छन्दः । अनियतवासी न नित्यवासी । आयुक्तो नाऽवसन्नः । अत्र च पदानां वृद्धया गुणवृद्धिः । अत्र गच्छगतत्वादिपदचतुष्कयोगेऽनुयोगित्वायुक्तत्वयोरन्यतरस्यायोगे पार्श्वस्थत्वस्यावसन्नत्वस्य वा भावेऽपि Nettit tuttetietetietett tetetttttttttttttttttttetele tututututututitututututututituto १ व्याख्या-'एगागीत्ति' एकाकी धर्मबन्धवशिष्यरहितः १ पा. प्रवस्थो ज्ञानादीनां पार्श्ववत्ती २ सच्छंदोति' गुर्वाज्ञारहितः ३ स्थाने एकस्मिन्नेव स्थाने वसतीति स्थानवासी ४ 'ओसन्नो इति' प्रतिक्रमणादिक्रियाशिथिलः ५ एतेषां दोषाणां मध्ये द्वयादिसं. योगाः, द्वौ दोषौ, यो दोषाः, चत्वारो दोषाः, पञ्च दाषाः, एवं मिलिता: ‘जह इति' यथा यस्मिन् पुरुषे बहवो भवन्ति 'तह इति' तथा स गुरुविराधको भवतीत्यर्थः ।। २ व्या०-'गच्छ इति' गच्छगतो गच्छमध्ये तिष्ठति, अणुओगीत्ति' अनुयोगो ज्ञानाचासेवनं तत्रोचमवान्, गुरुसेवाकारकः, अनियतवासी मासकल्पादिना विहारकारी, आयुक्तः प्रतिक्रमणादिक्रियायां, एतेषां पञ्चपदानां संयोगेन संयमस्य चारित्रस्यारा धका भणिताः, यत्रैते गुणा बहवः स विशेषेणाराधक इत्यर्थः ॥ नमक

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82