Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
( ५२ )
जइ संपुन्नं एवं हविज्ज सिद्धी विना न वुच्छिज्जा एपिनो मुणिज्जइ हो महामोहमाहप्पं ॥ ४२॥ देवगुरुधम्मकिरि पुण्वं जुतो विआणि ते वि । हीलिज्जती जइणो हीही कयनु (न्नु) खो लोगो४३ इय नरवर! किविर-मबुहजीवदुब्विलसि निसामिहिसि साहूहिं तो वि परो मोक्खोवायो धुवं नत्थि ॥ ४४॥ आगमतत्तं च नरिंद! मुणेसु गयरागदोसमोहाणं । एगंतपरहिआएं जिलाण वयणं हिअं अमियं ॥ ४५ ॥ दिइंतजुत्तिहे गंभीरमणेगभंगनयनिउणं ।
झवणे सुदूरपरिचत्तवभिचारं ॥ ४६ ॥ सिव हरयणपर्व च कुमयपत्रणष्पणोल्लणासज्यं । सज्झव बहुविहाई सयतारतारानिवहजणणं ॥ ४७ ॥ इय देवम्म गुरुम्मि अ यागमविसए य जायबोहस्स संकाइदोस रहिआ पडिवत्ती होइ सम्मत्तं ||१८|| एयम्मि पावियम्मि नत्थि तयं जं न पावियं होइ । एयं मूलाउच्चिश्रमहलकल्लाणवल्लीओ ॥ ४९ ॥ यह नयणदत्तनरवइ -- सुएहिं संजायपरमतोसेहिं । भणियं भयवं ! साहुप्प - सायओ पत्तरिद्धीणं ॥५०॥
म्हाणं पि हु पुरओ को एसो साहु दूसणं कुणइ । अहवा होअव्वं एत्थ पुदुच्चरिअदोसेणं ॥ ५१ ॥

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82