Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala

View full book text
Previous | Next

Page 78
________________ Ft.zaz..kotaxx.x.x.kuttitutet-t-text-t-turktetatatatakatkeertebederPARLIAMARITAMumtate gottotatottt.ttetstatutetotiotstattatutetntatatuttattatstatus गिहिपडिमाणं पुरओ बलिवित्थारो न चेव कायबो। निच्चनवणं तिअसज्झ-मञ्चणं भावओ कुजा ॥२॥ लेवोवलदंतयकट्टलोह-वत्थणं पंचपडिमाओ। नो कुजा गिहपडिमा कुलधणनासाइथा जम्हा ॥३॥ १ वेउब्वियसासयं मंगलाओ आगासचित्तलिहिआओ। वंदति सेसाओ जिणपडिमाओ जणकयाओ ॥ ४॥ दालिदं दोहग्गं कुजाइ कुसरीर कुगइ कुमइओ । अवमाण रोगसोगा न हुती जिणबिंबकारीणं ॥५॥ समयवलिसुत्ताओ लेवोवलकहदंतलोहाणं । परिवारमाणरहिअं घरम्मि नो पूअए बिंबं॥६॥ एकागुलं भवेत् श्रेष्टं यमुलं धननाशनम् । । व्यङ्गुलेन भवेसिद्धिवर्जयेच्चतुरङ्गुलम् ॥ ७॥ पञ्चागुलं भवेद्वित्तं उद्वेगं तु षडङ्गुले। सप्ताङ्गुले तु गोवृद्धिस्त्यजेदष्टाङमुलं सदा ॥ ८॥ नवाङ्गुलं तु पुत्राय अर्थहानिर्दशाङ्गुले । एकादशाङ्गुलं बिम्बं सर्वकामार्थसिद्धिदम् ॥ ९॥ नृपभयमत्यङ्गायां हीनाङ्गायामकल्पिता भर्तुः। कृशोदरायां क्षुद्भयमर्थविनाशः कृशाङ्गायां ॥ १०॥ settetit.ttatottot-t.tt.tottt.t-t-t.tt.ke.ki.tri.xex.tulatkatituterukuteketituteketes

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82