Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala

View full book text
Previous | Next

Page 80
________________ seatexetetet tetetatatatatatatatatatatatatatatatatatatattateint tatatatatatatatatatatatatatatatatat Gettriksikutekat.kekat.kot.k.kitatutotottarankstakkartikakkar स्थानेषु व्यङ्गिताङ्गेषु प्रतिमां नैव पूजयेत् ॥ २० ॥ मण्डलं जालकं स्फोटं तिलकं शूलकं तथा । ... वजा तु सन्धिश्च महा-दोषः प्रकीर्तितः ॥ २१ ॥ वर्जयेदर्हतः पृष्ठिं पाश्व ब्रह्ममधुद्विषोः। चंडिकासूर्ययो दृष्टिं सर्वमेव च शूलिनः ॥ २२ ॥ विभज्य नवधा द्वारं तत्षट भागानधस्त्यजेत् । ऊर्वे द्वौ सप्तम तद्वद् विभज्य स्थापयेद् दृशम् ॥२३॥ विश्वकर्ममते प्रोक्तं प्रतिमा दृष्टि लक्षणम् । द्वादशास्वाष्टिभिर्भागैरधः पक्षा द्वितीयके ? ॥ २४॥ मुक्त्वाऽष्टमं विभागं च यो भागः सप्तमः पुनः। तस्यापि सप्तमे भागे गर्जाशस्तत्र सम्भवेत् ॥ २५॥ प्रासादः प्रतिमा दृष्टिः नियोज्या तत्र शिल्पिभिः । अस्थाने निहिता सा तु सद्यो रिष्टाय जायते ॥ २६॥ दृष्टयायत्तं फलं सर्वं प्रोक्तं श्रीविश्वकर्मणा । तस्मात् सर्व प्रयत्नेन तत्र यत्नो विधीयताम् ॥२७॥ ॥ इति बिम्ब पूजा स्वरूपम् ॥ kkkkkkkkkkkkk.XX••••••••••••••kkkkkkkkkkkkak... :XXXXX

Loading...

Page Navigation
1 ... 78 79 80 81 82