Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
(३५)
।
इआरे वा न वज्जेइ । एवं सत्थो अच्छइ पासत्थोत्ति " एतावता चास्य न सर्वथा चारित्राभावोऽवसीयते । इति प्रवचनसारोडारवृत्तौ । अत्र च निशीथचूर्णौचारितेन वइ ।
| इति सर्वपाश्वस्थग्रहणं । 'इरे न वज्जइ
इति च देशपार्श्वस्थग्रहणं संभाव्यते । पार्श्वस्थं च केचिदचारित्रिण मन्यन्ते । इति वचनादवसन्नाatri सुतरां चारित्रसद्भावो निर्णीयते । सर्वथा चारित्राभावे च तेषामागमोक्तं कारणे जाते वंद्यत्वमपि तेषां न सङ्गच्छते । नहि क्वापि महत्यपि कारणे परतीथिंकानां वंद्यत्वं सिद्धान्ते प्रतिपादितम् । तथा श्री ओघनियुक्त -
"
एस गमो पंचहवि नीयाईणं गिलाणपडिअरणे । फासुअकरणनिक्कायण कहणपडिकामणा गमणं ॥ १ ॥
इत्यत्र पार्श्वस्थादीनां ग्लानत्वे प्रतिजागरणं संविग्नविहारं प्रत्यभ्युत्थितत्वे सति साधुना सङ्गाटकरणं च ।
6
१ व्या० एष गमः' एष परिचरणविधिः 'पंचण्डवि' पञ्चानामपि, केषामत आह नियाईणं आदिशब्दात् पासस्योसण्णकुसीलसंसत्ताणं, 'गिलाणपडिअरणे'त्ति ग्लानप्रतिचरणे एष वि. धिः 'फासुअकरण'त्ति यदुत प्रासुकेन भक्तादिना प्रतिचरण कार्य. 'निकायण'त्ति निकाचनं करोति, यदुत दृढीभूतेन त्वया यदहं ब्रवीमि तत्कर्त्तव्यम्. 'कहण' त्ति धर्मकथाया, यद्वा 'कहण'त्ति लोकस्य कथयति किमस्य प्रव्रजितस्य शक्यतेऽशुद्धेन कर्त्तुम् ? 'पडिकामण' त्ति यद्यसौ ग्लानः प्रतिक्रामति तस्मात्स्थानान्निवर्त्ततइति यावत् ततः स्थानात् 'गमण'त्ति तं ग्लानं गृहीत्वा गमनं करोति

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82