Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
sentiset
Vetrtete tretetteberetetetor teetesteteateretetrteetateetreteteteetatesteteatereteletbelielisks rinvetevi
syat toint.totket itatatatatatutetakshatrutakatate.sattattat...
सर्वदेशपावस्थादीनामुक्तयुक्त्या वन्यत्वमवन्यत्वं चार स्ति । आगमवाक्यानि च नयवाक्यप्रमाणवाक्यत्वेन विधाऽपि भवति । यतः श्रीउपदेशमालायांनाणाहियो वरतरं हीणो विहु पवयणं पभावंतो। नयदुक्करं करितो सुठु वि अप्पागमो पुरिसो ॥१॥ * श्री आवश्यके
नाणं मुणेह नाणं गुणेह नाणेण कुणउ किच्चाई। । भवसंसारसमुदं नाणी नाणेण उत्तरइ ॥ १ ॥
तथा भक्तपरिज्ञा प्रकीर्णकेदसणभट्ठो भट्ठो न हु भट्ठो होइ चरणपब्भट्ठो। सिझंति चरणरहिआ दसणरहिआ न सिझंति ॥१॥
तथा श्रीआवश्यकेदसारसीहस्स य सेणियस्स पेढालपुत्तस्स य सच्चइस्स: अणुत्तरा दसणसंपया तया विणा चरित्तेणऽहरं गइं गया। ___तथा श्री आवश्यके
shetatatutetstatut-tatuti-tatt.t-t-tetatut.tot.kottutiot-tatti-t.tutatut-takutekatutatutatut-title
१ व्याख्या--'नाणाहिओ इति ' ज्ञानेनाधिकः पूर्णो ज्ञाॐ नाधिको बरतरं श्रेष्ठः, हीनोऽपि चारित्रक्रियाहीनोऽपि हु नि..
श्चितं प्रवचनं जिनशासनं प्रभावयन्, एतादृशः क्रियाहीनोऽपि * ज्ञानी श्रेष्ठ इत्यर्थः, 'न य इति ' न च श्रेष्ठो दुष्करं मासक्ष
पणादि कुर्वन् सम्यकप्रकारेण · अप्पागमोत्ति' अल्पश्रुत: पुरुष: क्रियाधानपि ज्ञानहीनो न श्रेष्ठ इत्यर्थः ॥ ************ **********-ཨ***** ***

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82