Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala

View full book text
Previous | Next

Page 67
________________ (४६) Hat kattattatto.tatti tattituttitattatistatistatute to tatatesty प्पतरेहिं मग्गंतरेहिं मयंतरेहिं भंगंतरेहिं नयंतरेहिं । निअमंतरेहिं पमाणंतरेहिं संकिथा कंखिया विति गिच्छिआ भेअसमावन्ना एवं खलु समणा निग्गथा । कंखामोहणिज्ज कम्मं वेअंति । ___अत्र वृत्ता मग्गंतरेहिं मयंतरेहि इति पद्धंयव्याख्या यथा-मार्गः पूर्वपुरुषक्रमागता सामाचारी तत्र केषांचित् द्विश्चैत्यवन्दना अनेकविधकायोत्सर्गकरणादिका आवश्यकसामाचारी तदन्येषां तु न तथेति किमत्र तत्त्वं । समाधिः गीतार्थाऽशठपवर्तिता असौ सर्वापि न विरुद्धा. आचरितलक्षणोपेतत्वात्, आचरितलक्षणं चेदम्असढेण समाइण्णं जं कत्थइ केणइ असावज्ज । न निवारिअमन्नेहिं बहुमणुमयमेअमायरियं ॥१॥ तथा मतं समाने एवागमे आचार्याणामभिप्रायवि. शेषः । तत्र सिद्धसेन दिवाकरो मन्यते युगपत्केवलिनो ज्ञान दर्शनं, चान्यथा तदावरणक्षयनिरर्थकता स्यात् । जिनभद्रगणिक्षमाश्रमणस्तुभिन्न समये ज्ञानदर्शने. जीवस्व॥ रूपत्वाद्यथा तदावरणक्षयोपशमे समानेऽपि क्रमेणैवमति. ॥ श्रुतोपयोगी, न चैकतरोपयोगे इतरक्षयोपशमाभावः ।। तत्क्षयोपमस्योत्कृष्टतः षट्षष्टिसागरोपमप्रमाणत्वात् ।। अतः किं तत्त्वं । अत्र समाधिः यदेवमतमागमानुपाति, तदेव सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम् । यथा बहुश्रुतेन नैतदवसातुं शक्यते, तदेवं भावनीयम्, आचाईर्याणां संप्रदायादिदोषादयं भेदो मतः । जिनानां तु मतF F FFFFFFFFFFFFF****************** eteteatatatatatatatatatatetritierteiler versterett etetztetetztetetztetetztetetetztetettetettetetztetettatatatatatatatatatatatatatatatatatatatate Vetrtetatatatatatatatatatatatatatetettetetet

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82