Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala

View full book text
Previous | Next

Page 65
________________ tatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatetetrtk (४४) tatatatatatatatatatatatatatatatestetrtetoritetetutestateetateetatatertoreto सम्मग्गगुणजुशं पत्तं पाविज्जए न दुसमाए। ईअरम्मि वि तो भत्तो कायव्वा तम्मि भणिअं च १ पलए महागुणाणं० ॥२॥ भूरिगुणो विरलोच्चिअ इक्गुणो वि हु जणो न सव्वत्थ निदोसाण वि भवं पसंसिमो थेव दोसे वि ॥ ३॥ दसणनाणचरित्तं तव० ॥ ४॥ इति । श्रीमहानिशीथेऽपि पूर्वगुरुयोग्यगुणौघमुक्त श्री वीरावर्षद्विसहस्रयनन्तरं षट्कायारम्भवज्यैव गुरुर्वन्द्यत. योक्तः तदत्र रहस्यं यथा । __"वंतुच्चारसुरागोमंससममिति" इत्यादिनाऽऽधाकमणो अतिनिन्द्यत्वप्रतिपादनेऽपिसोहंतो अइमेतह जइज्ज सव्वत्थपणगहाणीए ।। उस्सग्गववायविउ जह चरणगुणा न हायंति ॥ १॥ इत्यादिवचनात्पश्चकपश्चकपरिहान्यादियतनया देहया. वार्थमाधाकर्म गृहानोऽपि शुद्ध एव । एवं "असुइठाणे पडिआ चंपगमाला न कीरइ सीसे" इत्यादि वाक्यैः पावस्थादीनां संगतिमात्रनिषेधेऽपिविशिष्टविशिष्टतरविशिष्टत मगुणसाध्वयोगे क्रमेण तेभ्यो हीनहीनतरहीनतमगुणानामपि साधूनां वन्दनादि सङ्गतमेव । यद्वा साम्प्रतकालोचितयतनया यतमाना यतयः प्रमादादिपारव. श्येन किश्चित् किश्चित् विराधयन्तोऽपि मोक्षार्थमुद्यताः प्रागुक्तलक्षणबकुशकुशीलत्वं न व्यभिचरन्तीति तीर्थाः धारत्वेन निर्ग्रन्थत्वेन च निर्विवादं वंदनीया एव । यतः *tatutet totakokutekutatutatuteket-tatutettetatatutet totatutatuteTraditatutet-tut-tutettette

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82