Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
Irteletet tetet tartoteste tretetetretieteetako
(३९) betrete treteteateretetestetereteteteateretetetetetet ettertateetateeteetetetutintos
इत्यावश्यकवचनप्रामाण्यात् कालोचितयतनया या तमाना यतयो गुणाधिकत्वात् श्राद्धानां वन्द्या एव । ननु न वयं सर्वथा साधूनामभावं वदामः । किन्तु मा पाश्वस्थादयोऽभूवन् मा तद्वन्दनदोषश्चाभूत्, इति न बन्दा. महे । तर्हि जातं युष्माकमप्याषाढाचार्यशिष्यवदव्यक्तनिह्नवत्वं । यथा च पावस्थादिवन्दनदोषात् भीयते । तथामाणे १ श्रविणय २ खिसा ३ नीअगोअं ४ अबोहि ५ भववुड़ी ६ अनमंते छद्दोसा ॥
इति साध्ववन्दनजनिताबोध्यादिदोषेभ्यः कस्मान्न भीयते, ततो मोक्षार्थिन् ! सकलसङ्घप्रमाणीकृतं मार्गमवगणय्य साम्प्रतमेवास्मदादिदृष्टचरेणाग्राह्यनामधेयेन केनापि पुरुषापशब्देन साधूनामुपरिजातमत्सरेण निजकुमतिपरिकल्पितेषु च वचनेषु मा कर्ण देहि । यतः
श्रीउपदेशमालायां, निगमइ विगप्पिअ चिंतिएण सच्छंदबुद्धिरइएण।। कत्तो पारत्तहिअं कीरइ गुरुअणुवएसेणं ॥१॥ ..
इति ॥ तथा वृहद्भाष्ये
tetretetetretetetestetetztetetietetetetretetet-etrtetatietet retetetetate
*tattt.x.tak.int.tit.titut-t.x.x.x.x.x.krt.totrkrt.tot.tt.kekutituti tat.......... itst.totatutotrty.
१ व्याख्या-'नियगमइ इति' निजकमत्या स्वकीयबुद्धया विक ल्पितं स्थूलावलोकनं सूक्ष्मावलोकनं, तेन स्वकीयमतिकल्पनयेत्य
ः, स्वच्छंदबुद्धिरचितेन स्वतन्त्रमतिचेष्टितेनेत्यर्थ: । 'कत्तो' इति कुतः 'पारत्त' परत्र परे लोके हितमात्मनो हितं 'कीरइ'
इति क्रियते ? गुरुर्वनुपदेशत उपदेशाऽयोग्येन गुरुकर्मणेति ॐ भावः, स्वेच्छाचारिणः परत्र हितं न प्राप्नुवन्तीत्यर्थ:
RAMATTA

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82