Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
Setetretetetatatatatatatatatatatatatatetetetetetetetetetetet etatatatatatetetetrtetetatatatatetetletetutet
(३८) yetatutet.ttotatut tutotrt.tot.t.tutatutetottotot.totatutet...tatta "बायालमेसणाओ' इत्यादिपूर्वोक्तगाथासमुदायेन च पावस्थादिस्थानादि कुतः पृथक् पृथक् प्रतिपादितानि ततोऽयमाशयः। * दगपाणं पुप्फफलं अणेसणिज्जं गिहत्थकिच्चाई। : अजया पडिसेवंती जइवेसविडंबगा नवरं ॥१॥"
इत्यादि लक्षणभृतो द्रव्यलिङ्गिनोऽसंयता एव ।"बा३ यालमेसणाओ न रक्खइ" इत्यादि पार्श्वस्थादिस्थानानि
तु पुनः पुनः सेवमानः पश्चात्तापमुक्तो गुरोः पुरस्तदनालोचयन शनैः शनैः कियता कालेनासंयतो भवति । न चायमर्थः स्वमनीषिकयोच्यते यदुक्तं श्रीकल्पेऽपि तृतीयस्खण्डेएसणदोसे सीअइ अणाणुतावी न चेव विअडेइ। नेव य करेइ सोधिं न य विरमइ कालओ भस्से॥१॥ . अत्र वृत्तिः एषणादोषेषु सीदति । तद्दोषदुष्टं भक्तपानं गृहातीत्यर्थः, पुरः कर्मादिदोषदुष्टाहारग्रहणेऽपि न पश्चात्तापवान् । न चाशुद्धाहारग्रहणाद्विरमति । न विकटयति गुरुणां पुरतः स्वदोषं प्रकाशयति । विकटयति वा गुरुदत्तं प्रायश्चित्तं न करोति । एवं कुर्वन् कियतामपि का. लेन चारित्रात् परिभ्रश्येदिति । ततो आवश्यके
गुणाहिए वंदणयं छउमत्थो गुणागुणे अयाणंतो। ३ वंदिज्जा गुणहीणं गुणाहियं वावि वंदावे ॥१॥
Wetectetutetutetetetatatatatatatatatatatatatatatatatatatatatatatatetetutetet .etetet ctet tetetetetetut
. व्या० इहोत्सर्गतः गुणाधिके साधौ वन्दनं कर्तव्यमिति वा. क्यशेषः, अयं चार्थः श्रमणं वन्देतेत्यादिग्रन्थात्सिद्धः, गुणहीने तु प्रतिषेधः पश्चानां कृतिकर्मत्यादिग्रन्थादू , इदश्च गुणाधिकत्वं गुणहीनत्वं च तत्वतो दुर्विज्ञेयम्, अतश्छद्मस्थस्तत्वतो गुणागुणान्
आत्मान्तरवर्तिनः · अजानन् ' अनवगच्छन् किं कुर्यात् ? बन्देत ॐ वा गुणहीनं कश्चित्, गुणाधिकं चापि वन्दापयेत् ॥
an

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82