Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
( ३३ )
च्छंदगमणउडाण-सोअणो अप्पणेण चरणेण । समगुणमुक्कजोगी बहुजा वखयंकरो भमइ ||२७| बेच्छिव्व वायुपुन्नो परिभमइ जिणमयं अयाणंतो । थद्धो निव्विन्नाणो न य पिच्छइ किंचि अप्पसमं२८ ||
संच्छंदगमणउट्ठाण - सयणो भुञ्जई गिहीणं च । पासस्थाइ ठाणा हवंति एमाइया एए ॥ २९ ॥
इति उपदेशमालागाथोक्तलक्षणसर्वपार्श्वस्थाच संयतवंदन एव संभाव्यते नतु किश्चिद्विराधकदेशपार्श्वस्थादिवन्दने । यदुक्तं - चैत्यवन्दनकुलके तदधिकारे
१ व्या० 'सच्छंद इति' स्वेच्छया गमनमुत्थानमध्वी भवनं 'सोअणोनि' शयनं यस्यैतावृशः, अप्पणेणत्ति' आत्मना कल्पितेना चरणेनाचारेण गच्छति, श्रमणगुणा ज्ञानादयस्तेषां मुक्तो योगो व्यापारो येन सः, बहुजीवानां बहुप्राणिनां क्षयङ्करो विनाशकरः एतादृशो भ्रमति ॥
२ व्या० 'बच्छित्ति' बस्तिरिव वायुपूर्णः, यथा वायुपूर्णो बस्ति
तिरुत्फुल्लो दृश्यते, तथा गर्वेण भृतः सन् परिभ्रमणं करोति, जिनानां मतं रागादिरोगौषधमजानन् सन् स्तब्धोऽनम्रः सन् निर्विज्ञानो ज्ञानरहितो न च प्रेक्षते किञ्चिल्लवलेशमपि आत्मना समं तुल्यं, एतावता सर्वानपि तृणसमान् गणयतीत्यर्थः ॥ ३ व्या० ' सच्छंद इति' स्वेच्छया गमनोत्थानशयनः, अस्य विशेषणस्य पुनरुपादानं गुर्वाज्ञां बिना गुणप्राप्तिर्न भवतीति ख्याप नार्थ, च पुनः 'भुंजइत्ति' भोजनं करोति गृहस्थानां मध्ये, पार्श्वस्थादीनां स्थानकानि, एते पूर्वोक्तानि पार्श्वस्थादीनां लक्षणानि भवन्तीत्यर्थः ॥

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82