Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
धम्मकहाओ अहिज्जइ घराघरं भमइ परिकहतो।
अगणणाइपमाणेण य अइरित्तं वहइ उवगरणं ॥२१॥ । बारस काइयत्ति य तिन्नि य उच्चारकालभूमीओ।
अंतो बहिं च अहियासि अणहियासे न पडिलेहे ॥२२॥ गीयंत्थं संविग्गं पायरियं मुअइ वलइ गच्छस्स। गुरुणो अणापुच्छा जं किंचि वि देइ गिण्हइ वा ॥२३॥
Sretetetutetetetrtetatatatatatatatatatatatatatatatatatatatatatatatatatatatatetetetrtetat etatatat ketetator
१व्या. 'धम्मकहाओत्ति धर्मकथा अधीते भणति, जनचित्तरअनार्थ मित्यर्थः, च पुनः परिकथयन धर्मकां कथयन् गृहादगृह भ्रमति गच्छति, गणनया साधूनां चतुर्दशसंख्यायाः साध्वीनां च पञ्चविंशतिसख्याया उपकरणानि, प्रमाणेन यादृशं कल्पते चो. लपट्टकादीनां मानं तस्मादतिरिक्तमधिकं संख्यया प्रमाणेन चो पकरणं वहति धारयति ॥ २ व्या० 'बारस इति' द्वादशसङ्ख्याः 'काइयत्ति' लघुनीतियोग्याः स्थण्डिलभूमयः 'तिनियत्ति' तिस्र उमारकालग्रहणयोग्याः स्थण्डि. लभूमयः, एवं सर्या अपि सप्तविंशतिसङ्ख्याः स्थण्डिलभूमयः, उपाश्रयस्यान्तमध्येऽथ बहिश्च 'अहियासित्ति' यद्यध्यासितुं शक्य. न्ते तदा दूरे योग्या:. 'अणहियासेति ईक्षितुं न शक्यते सा योग्या समीपवत्तिनी एतादृशी भूमिकां न प्रतिलेखति नाय. लोकयति:॥
३ व्या० 'गीयत्यं इति' गीतार्थ सूत्रज्ञातारं 'संविग्गति' मोक्षाभिलाषिणं, एतादृशं 'आयरियंति' स्वकीयं धर्माचार्य 'मुअइत्ति' मुश्चति निःकारणं त्यजति, 'पलहत्ति' वलति सम्मुखमुत्तरं दवा
ति, 'गच्छस्सत्ति' समुदायस्य शिक्षा ददतः सन्मुखं पदतीत्यर्थः, 1 गुरूननापृच्छय गुर्वाज्ञां विनेत्यर्थः, यत्किञ्चिवस्तु बबादि ददाति
परस्मै, वाऽथवा गृण्हाति स्वयं परस्मात् ॥
**tatutatutekutitut-tatutatutitut-tut-tattitutitut-tutitut-tet-titutet-tut-t-tet-t-t-tatutet.tatute

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82