Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
Katatatatattattattatok totstattor totket tatttttttttaints
न करेइ सायबहुलो न य विहरइ मासकप्पेणं ॥१७॥ नीयं गिण्हेइ पिंडं एगागि अच्छए गिहत्थकहो । पावसुथाणि अहिज्जइ अहिगारो लोगगहणम्मि ॥१८ परिभवइ उग्गकारी सुद्धं मग्गं निगूहए बालो । विहरइ सायागुरुओ संजमविगलेसु खित्तेसु ॥ १९ ॥ उग्गाइ गाइ हस्सइ असंवुडो सया करेइ कंदप्पं । गिहिकज्जचिंतगोवि य उसन्ने देही गिण्हइ वा॥२०॥
Getetatatatatatatatatatatatatatatatatatatatatatatatatatatatetetztetetutetrtetatatatatatatetetztetetztetett
__ न करोति, कीदृशः सन्! सातेन बहुलः सुखशीलः सन,न च विहरति विहारं न करोति, मासकल्पेन मासकल्पमर्यादया शेषकाले सत्यपि क्षेत्रेइत्यर्थः ॥
व्या'नीयं इति' नीयं नित्यमेतस्मिन गृहे एतावान् ग्राह्य इति नियतिपूर्वक पिण्डं गृहाति, एकाकी 'अच्छए इति' तिष्ठ. ति, समुदाये न तिष्ठति, गृहस्थानां कथाप्रवृत्तेर्यत्र तां गृहिप्रवृत्ति करोति, पापश्रुतानि ज्योतिर्वेदकानि 'अहिज्ज इति अधीते पठतिं, अधिकारं करोति, लोकशब्देन लोकानां मनांसि, तेषां ग्रहणे रंजने वशीकरणे इति यावत् ॥ ___ व्या० 'परिभवइत्ति' पराभवति, कान् ? उग्रकारिण उग्रविहारिणामुपद्रवं करोतीत्यर्थः, शुद्धं निर्दूषणं मग्गति' मोक्षमार्ग निगृहयत्याच्छादयति बालो मूर्खः, 'विहरइत्ति' विचरति 'साया. गुरुओत्ति' साते सौख्ये गुरुरेव गुरुकोऽर्थाल्लम्पट इत्यर्थः, क्व विहरति ? संयमविकलेषु सुसाधुभिरनधिवासितेषु क्षेत्रेषु ॥ _ व्याख्या-उग्गाइत्ति उग्रतया महता शब्देन 'गाइत्ति' गायति, हसइत्ति' हसति, असंवृतो विकसितमुखः, 'सया इति' सदैव 'कंदप्पं इति' कन्दर्पोद्दीपकां प्रवृत्तिं करोति, अपि चेति समु.
चये, गृहिकार्यचिन्तकः, अवसनाय ददाति वस्त्रादि, गृहाति च 1 तस्मात् ॥
Retetetetetetetetrtetetatatatatatatetetztetetztetetetztetettet fetatatatatetrtetetatatatatatatatatatatet

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82