Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala

View full book text
Previous | Next

Page 50
________________ २९ trete tratatatertretetztetetreterstateaterete toortatrettere teretetrtretertretet ITALY उच्चारे पासवणे खेले सिंघाणए अणाउत्तो।। संथारगणवहीणं पडिकमा सवासपाउरणो ॥ १४ ॥ न करेइ पहे जइणं तलिआणं तह करेइ परिभोगं। चरइ अणुबद्धवासो स पक्खपरपक्खओमाणो ॥१५॥ संजोअइ अ बहुयं इंगालसाधूमगं अणट्ठाए । भुञ्जइ रूवबलहा न धरेइ अ पायपुंछणयं ॥१६॥ अट्ठमछट्टचउत्थं संवच्छरचाउमासपक्खेसु । letattetetetetetztetettetrtetetrtetatatatatatatetetetztetetztetetetetztetetetutetetztetettetetztetet Getrtetatatatatatatatatatatatatatatatetetet teteteteteletatatatata व्या० 'उच्चारे इति' उच्चारो मलस्तत्र, प्रस्रवणं मूत्रं तत्र तत्परिष्ठापने इत्यर्थः, खेलशब्देन प्रलेश्म तत्र 'सिंघाणएत्ति' नासिकामलेऽनायुक्तोऽवसावधानः, अयतनया तत्परिष्ठापक इत्यर्थः संस्तारकस्योपरि स्थित एव प्रतिक्रमणं करोति कीदृशः ? वासो वस्त्रं तस्य प्रावरणं प्रकर्षेण वेष्टनं, तेन सह वर्तमानः, अथवा स इति भिन्नं पदं वा अथवेत्यर्थः, संप्रावरण इति विशेषणम् ॥ व्या० 'न करेइ इति' न करोति पथि मार्ग यतनां 'तलि. ___याणंति' पादतलरक्षकाणां पादत्राणभेदानां परिभोगमुपभोगं क'रोति, चरति गच्छति 'अणुबद्धवासे' वर्षाकालेऽपि विहारं करोति, स्वपक्षाणां साधूनां मध्ये परपक्षाणामन्यदर्श निनां मध्येऽ. पमाने सति अयोग्य विचारयनीत्यर्थः॥ __व्या० 'संजोअइ इति' संयोजयति भिन्न भिन्नस्थितानां द्र. व्याणां आस्वादार्थ संयोगं करोतीत्यर्थः, अतिबहुकं भुंक्ते इंगाल शब्देन समीचीनं भक्तादि रागबुद्धया जेमति, 'साधूमगं इति' अनिष्टभक्तादिमुखविकारेण जेमति, 'अणट्टाए इति' क्षुधावेदनीय. वैयावृत्यादिकारणं विना 'भुंजइति' भोजनं करोति, किमर्थ ? रूपबलनिमित्तं इति 'न धरेइत्ति' न धारयति च पादपोंछनकम् ॥ ___ व्या० 'अट्टम इति' अष्टमं तपः षष्टं तपश्चतुर्थ तपश्च न करो. ति, कस्मिन कस्मिन् दिने ? तदाह-सांवत्सरिके पर्वणि अष्टमंत्र 2 चातुर्मासिके षष्ठं, पक्षे पक्षदिवसे चतुर्दशीदिने चतुर्थ तपो,

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82