Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
•kat totrkutatus Elettetetztetetrtrtetetatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatata
*t.tutatutototst.ttatutet.tt.tit.titutet.tutot.titutstattituty
जे लोगुत्तमलिंगा लिंगिअ देहावि पुप्फतंबोलं। आहाकम्मं सव्वं जलं फलं चेव सञ्चित्तं ॥१॥ भुजंति थीपसगं ववहारं गंथसंगहं भूसं । - एगागित्तब्भमणं सच्छंदं चिठिअं वयणं ॥२॥
चेइअमहाइवासं वसहीसु वि निच्चमेव संठाणं । गेअं निअचरणाणं अच्चावणं कणयकुसुमेहिं ॥३॥ तिविहं तिविहेणेअंमिच्छत्तं जेहिं वज्जिअं दूरं । निच्छययो ते सडा अन्ने उण नामओ चेव ॥४॥ ___अत एव-- सेसा मिच्छदिठो गिहिलिंगकुलिंगदव्वलिंगेहिं।। इत्यत्र द्रव्यलिङ्गिनोऽनन्तरोक्तलक्षणा एव ग्राह्याः । नतु सिज्जातरपिण्डादि कियद्दोषदूषितदेशपावस्थास्तेषां हि सातिचारचारित्रसद्भावेऽपि मिथ्यादृष्टित्वे प्रोच्यमाने महत्याशातना स्यात् । न च सातिचारचारित्रत्वं तेषामसिडं । यदुक्तं श्रीप्रवचनसारोद्धारसूत्रवृत्तौ,एतेषु पावस्थं सर्वथैवाचारित्रिण केचिन्मन्यन्ते, तत्तु न युक्तं प्रतिभाति . यतो यधेकान्तेन पावस्थोऽचारित्री स्यात् तदा स.
तो देशतश्चेति विकल्पवयकल्पनमसङ्गतं स्यात् चा रित्राभावस्योभयत्रापि तुल्यत्वात् । तस्माज्जायते पा.
वस्थस्य सातिचारचारित्रसत्तापि । यतो निशीथचूर्णावपि पासत्थो अच्छइ सुत्तपोरिसिं अत्थपोरिसिं वा न ३ करेइ । दसणाइआरेसु वट्टइ । चारित्ते न वट्टइ, अ
Vetrtetatetrtetet etetet etat tetetetetrtrtututetutetestetetetrtetatatatatatatatatatatatatatatatatatatate

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82