Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
(३२)
مع المتعلم علم العلععللهععلل
تعامل
tatatatatatatat
गुरुपरिभोगं भुखाइ, सिज्जासंथारउवगरणजायं। कित्तियतुमंति भासइ अविणीओ गठिवओ लुद्धो॥२४॥ गुरुपच्चक्खाणगिलाण--सेहवालाउलस्स गच्छस्स।। न करेइ न य पुच्छइ निद्धम्मो लिंगमुवजीवी ॥२५॥ पहगमणवसहिथाहार-सयणथंडिल्लविहिपरिठवणं। आयरइ नेव जाणइ, अजावट्टावणं चेव ॥ २६ ॥
Vetrtetrtrtetatatatatatatatatatatatatatatatetrtrtetatatatatatatatatatatatatatatatatatat
१ व्या० 'गुरु इति' गुरुपरिभोग्यं गुरूणां परिभोग्यं भोक्तुं योग्य स्वयं भुनक्ति, शय्या शयनभूमि: संस्तारकस्तृणादिमयः, उपकरणामि कल्पककम्बलप्रमुखाणि, तेषां जातः समुदायस्तं, गुरुभिः र्भाषितः सन् 'कित्तियतुमति' किं त्वमिति तुकारेण भाषते, न तु भगवन् इति बहुमानपूर्वक अविनीतः सन् गर्षितः सन् लुग्ध इति विषयादिषु लम्पट: सन एवं भाषते इत्यर्थः ॥
२ व्या० 'गुरु इति' गुरुप्रत्याख्यामा अनशनादितपः कारकाः, ग्लाना रोगिणः, 'सेहत्ति' नवदीक्षिताः 'बालात्ति' लघुक्षुल्लकाः, पतैराकुलस्य भृतस्य गच्छस्य समुदायस्य न करोत्युपेक्षते वैयावृश्यादि स्वयं, नैव पृच्छति पर ज्ञातारमहं किं करोमीति निद्धः
म्मो इति' धर्मरहितः सन् लिंगस्य घेषमात्रस्योपजीवी उपजीवकः - लिङ्गनाजीविकाकारीत्यर्थः ।।
३ व्या० 'पहगमण इति' पथिमार्गे गमनं, 'षसहित्ति" उपाश्रयः स्थित्यथै, आहारशब्देनाहारग्रहणं शयनं; थण्डिल्लशब्देन स्थ३ ण्डिलशोधन, एतेषां पदानां यो विधिस्तं, 'परिठवणंत्ति' अशु३ द्धभक्तादीनां परिष्ठापनं त्यजनं, एतत्सर्व जानन्नपि निद्धमतया - नाद्रियते, अथवा नैव जानाति, अम्जा शब्देन साध्वी, तस्याः
वट्ठावणं इति' लोकभाषया 'पवितुं तदपि न जानाति 'चेष इति निश्चयेन ॥
to turtretetetutututututututrettetrtrtrtrtrtrtrtrtrtrtrtrtretetetoets Intolettotuttuttotetteste totuttet

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82