Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
२३
tetetztetetrtetattatatatatatatatatatztetetrtetetatatatatatatatatatateretetetuesvevenevevervuseverly
एसिं विसयविभागं अमुणंतो नाणवरणकम्मुदया। मुज्झइ जीवो तत्तो सपरेसिमसग्गहं जणइ ॥२॥ ॐ इति । किञ्च-यदि पावस्थादिसतिनिषेधकवाक्या
नि, न भयवाक्यतया अङ्गी क्रियन्ते, किन्तु विधि । वाक्यतयैव । तदानीं श्रीआवश्यके श्रीसम्यक्त्वदंडके तदअतीचारपञ्चके च परतीर्थिकाणामालापान्नदानप्रशंसादिॐ वर्जनवत्पावस्थादीनामपि तद्वर्जनं कृतमभविष्यत् । चतुविधमिथ्यात्वे च लोकोत्तरं गुरुगतं मिध्यात्वं, (लिंगधारिस्वरूपं) तथाहि
दगपाणं पुप्फफलं अणेसणिज्ज गिहत्थकिच्चाई। अजया पडिसेवंती जइ वेसविडंबगा नवरं ॥१॥" . उसनया अबोही पवयण उब्भावणा य बोहियो। माणो । १॥" इत्यादीन्यपि । तदुभयसूत्राणि येत्सर्गापवादौ
युगपत्कथ्यते । यथा-"अदृज्झाणाभाधे सम्म अहियासियवओ * वाही । तभावम्मि उ विहिणा पडियारपवत्तणं नेयं ॥१॥” एवं 'सूत्राणि बहुविधानि'स्वसमयपरसमयनिश्चयव्यवहारज्ञानक्रियादिना
नयमतप्रकाशकानि 'समये' सिद्धान्ते 'गम्भीरभावानि' महामतिग३ म्याभिप्रायाणि सन्तीति शेषः ॥१॥
. १ व्या०-'दगपाणं इति' दगपाणं शब्देन मचित्तजलपानं पुष्पं जात्यादीनां, फलमानादीनां, 'अणेसणिज्जं इति' आधाक
दिदोषदुष्टमाहारादि, अयता असंयताः प्रतिसेवन्ते प्रतिकूलमाचरन्ति, नवरं केवलं ते वेषविडंबका एव, न तु स्वल्पमपि परमार्थसाधका' इत्यर्थः ।।
२ व्या० 'उसन्नया इति' एतादृशानां भ्रष्टाचाराणामवसन्नता पराभवो भवति, अबोधिर्धर्मप्राप्त्यभावः स्यात् । यतः प्रवचनस्य,
tetatatatatatatatetetutatatatatatatetrtrtretetetetetetetutetatatetetet tetettetetetretetatetetetetetet
.
.
"

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82