Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala

View full book text
Previous | Next

Page 42
________________ t.tituttitutatut.tti etetetetztetatetetetatatatatatatetrtetetztetetetrtetetatatatatetetetetetetrtetetatatatatatatatatatataty te tatatatatatatatatertitatiteteateretetetet tetatieteetatatatatatatatata इति सूक्ष्मविराधकस्याप्यवन्धकुशीलत्वेनोक्तेर्बकुशकुशीलानां निग्रन्थानामपि श्रीभगवत्यामुत्तरगुणज्ञानादिविराधकत्वेनोक्तानां कथं नावन्यकुशीलत्वं, तेषां च तथात्वे शासनोच्छेद एव । यतान विणा तित्थं निअंठेहिं नातित्था य निअंठया। छक्कायसंजमो जाव ताव अणुसज्जणा दुण्हं ॥१॥ सव्वजिणाणं निच्चं बउसकुसीलेहिं वट्टए तित्थं ॥ इति............ततः पार्श्वस्थादीनामेकान्तेनावन्यत्वाक्षराणि भयवाक्यतयैव स्वीकर्तव्यानि, नमस्काराद्युपधानवाक्यवत्, भयवाक्यं च श्रुत्वा मन्दसंवेगोऽपि तीव्रश्रद्धः स्यात् । एवं चपासत्थो ओसन्नो० ॥१॥ कुसीलोसन्नपासत्थो सच्छंदे सिढिले तहा । दिट्ठीए वि इमे पंच गोयमा ! न निरिक्खए ॥२॥ असुइटाणे अडिआ० ॥३॥ इत्यादि वाक्यानि भयवाक्यत्वेन पावस्थत्वादिकारणशस्यातरपिण्डदानादित्याजनपराणि पार्श्वस्थादिसंसर्गनिषेधनपराणि च बोद्धव्यानि । नतु तेषां सर्वथा अवंद्यत्वख्यापनपराणि । यथा हि लोके दुविनीतं पुत्रादिकं प्रति एतस्य भोजनं न दातव्यमित्यादिवाक्यानि दुविनयशिक्षणपराणि नतु भो । जननिषेधपराणि । यतः श्रीधर्मरत्नप्रकरणे take totkekat.kattatok kakakakakakakakakkakakakakakkritik AAAAAAAAAAAAAAAAA

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82