Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala

View full book text
Previous | Next

Page 46
________________ Setetrtetatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatatetetete Stot.ttatutetotatutatute tatutter totketst.tattatute totatutotato नाऊणं तं सुविहिया सवपयत्तेण वज्जति ॥ ॥५॥ बायालमेसणाओ न रक्खा धाइसिज्जपिंडं च। आहारेइ अभिक्खं विगइ उ सन्निहिं खाइ ॥१॥ सुरप्पमाणभोजी थाहारेइ अभिक्खमाहारं । नय मंडलीइं भुंजइ नय भिक्खं हिंडइ अलसो ॥२॥ कीवो ने कुणइ लोथ लज्जइ पडिमाइजलमवणेइ । सोवाहणो अ हिंडइ बंधइ कडिपट्टयमकज्जे ॥३॥ १संसक्तो, यो यत्र यावशो मिलति,तत्र तत्संगत्या तादृशो भवति स संसक्त इत्युच्यते, यथाछंदः स्वकीयमत्योत्सूत्रप्ररूपकः, पतेषां स्वरूपं ज्ञात्वा सुविहिताः शोभमानुष्ठामाः साधवस्तं पार्श्वस्थादिकं सर्वप्रयत्नेन सर्वशक्त्या वर्जयन्ति तत्सङ्गतिं न कुर्वन्ति चारित्रविनाशकारिवादित्यर्थः ॥ . अथ पार्श्वस्थादीनां लक्षणानि कथयति२ व्या. 'बायाल इति' द्विचत्वारिंशत्संख्याका एषणा इति आहारविषया गवेषणास्तान न रक्षति, न पालयति, आहारदोषान्न निवारयतीत्यर्थः, च पुनर्धात्रीपिण्डं न रक्षति, न निवारयति, 'सिजत्ति' शय्यातरपिण्डं गृण्हाति, अभोणे पुनः पुनर्विकृतीदुग्धदधिप्रमुखाः कारणं विनाऽऽहारयति' 'सन्निहिं इति' रा.. पाषथवा राधिरक्षितं वस्तु खादति भक्षयतीत्येवंशीलः ॥ ... . ३ व्या• 'सूर इति' सूर्यप्रमाणं उदयादारभ्याऽस्तं याषभुङ. क्ते इत्येवंशीलः, अभीषणं निरन्तरमाहारमशनाखाहरति भुकते, न च साधुमंडल्यां भोजनं करोति, एकाक्येष भोजनं करोति, न 3 च भिक्षार्थ हिंडति भ्रमति, गोवर्या न गच्छति, अलस: सन् स्तोके एष गृहे बहुतरं गृहातीत्यर्थः ॥ ४ च्या. 'कीयो इति' क्लीवः कातरत्वेन लोचं केशलुश्चनं न करोति, 'पडिमा इति' कायोत्सर्ग कुर्वन् लज्जते जलं शरीरमलं हस्तेमापनयति, 'सोवाहणो अ इति' पादत्राणसहितो हिंडति, बध्नाति कटिप्रदेशे पट्टकं घोलपट्टकं 'अकज्जे इति' कार्य विमा || **** *****FY.FFFFFFFF Wetetztetetztetetztetetrtrtetatatatatatatatatatatatatetetetztetetettetetztetatatatatatatatateretetztetett,

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82