________________
t.tituttitutatut.tti
etetetetztetatetetetatatatatatatetrtetetztetetetrtetetatatatatetetetetetetrtetetatatatatatatatatatataty
te tatatatatatatatatertitatiteteateretetetet tetatieteetatatatatatatatata
इति सूक्ष्मविराधकस्याप्यवन्धकुशीलत्वेनोक्तेर्बकुशकुशीलानां निग्रन्थानामपि श्रीभगवत्यामुत्तरगुणज्ञानादिविराधकत्वेनोक्तानां कथं नावन्यकुशीलत्वं, तेषां च तथात्वे शासनोच्छेद एव । यतान विणा तित्थं निअंठेहिं नातित्था य निअंठया। छक्कायसंजमो जाव ताव अणुसज्जणा दुण्हं ॥१॥ सव्वजिणाणं निच्चं बउसकुसीलेहिं वट्टए तित्थं ॥
इति............ततः पार्श्वस्थादीनामेकान्तेनावन्यत्वाक्षराणि भयवाक्यतयैव स्वीकर्तव्यानि, नमस्काराद्युपधानवाक्यवत्, भयवाक्यं च श्रुत्वा मन्दसंवेगोऽपि तीव्रश्रद्धः स्यात् । एवं चपासत्थो ओसन्नो० ॥१॥ कुसीलोसन्नपासत्थो सच्छंदे सिढिले तहा । दिट्ठीए वि इमे पंच गोयमा ! न निरिक्खए ॥२॥ असुइटाणे अडिआ० ॥३॥ इत्यादि
वाक्यानि भयवाक्यत्वेन पावस्थत्वादिकारणशस्यातरपिण्डदानादित्याजनपराणि पार्श्वस्थादिसंसर्गनिषेधनपराणि च बोद्धव्यानि ।
नतु तेषां सर्वथा अवंद्यत्वख्यापनपराणि । यथा हि लोके दुविनीतं पुत्रादिकं प्रति एतस्य भोजनं न दातव्यमित्यादिवाक्यानि दुविनयशिक्षणपराणि नतु भो । जननिषेधपराणि । यतः श्रीधर्मरत्नप्रकरणे
take totkekat.kattatok kakakakakakakakakkakakakakakkritik
AAAAAAAAAAAAAAAAA