Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
betrete tretetestretatatatatatataterteateretetetrtoretorteretetetateetsetestetatretantatatertoetatatatatatatatatatatatatatatoriente
(१८) Metrteteatatatatatatatatatateretetetretetetet katetertretetestetetreteetateretur
कुसीलोसन्नपासत्थे सच्छंदे सबले तहा । दिहीए वि इमे पंच-गोयमा ! न निरिक्खए ॥२॥ तथा-पंचे एसु महापावे जो न वजिज्ज गोयमा !। __ संलावाईहिं कुसीलाई भमिही सो सुमई जहा॥३॥ ___ इति श्रीमहानिशीथे तेषां दर्शनमात्रमपि निषिध्यते । तत्कथं तेषां पार्वे ज्ञानग्रहणादि युज्यते । सत्यं, तेषां दर्शनमूत्सूत्राणामेव तत्रापि निषिद्धं नान्येषां। य. तस्तत्रैवाधिकारे अन्तरा एता गाथाः सन्ति ॥ सव्वन्नुदेसियं सग्गं सव्वदुक्खपणासणं । सायागारवगुरुए अन्नहा भणिउमुज्झए ॥१॥ पयमक्खरम्मि जो एगं सव्वन्नूहिं पवेइथं ।। न रोइज अन्नहा भासे मिच्छदिछी स निच्छि॥२॥ एवं नाऊण संसग्गि दरिसणालावसंथवं । संवासं च हिआकंखी सव्वोवाएहिं वज्जए ॥३॥ इ०
किश्च-श्रीमहानिशीथेऽतिपरिणामकानामपि परमसंवेगजनकतया भयवाक्यान्येव प्रायो दृश्यन्ते । यथागोयमा ! जे केई अणोवहाणेणं सुअनाणंमहीअति' न जाव समणुजाणंति, तेणं महापावकम्मे महं
ती, सुपसत्थनाणस्सासायणं कुठवंति । तथा-जेणं केई न इच्छिञ्जा एयंतणं अविणउवहाणेणं चेव पंचमंगलाइसुथनाणस्तमहिनणे अज्झावेइ वा अ
rotatatatatatatatatatatatatatatatatatatatatatetetetrtetatatatatatatatatatatatatatatatatatatatatatatatet,

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82