Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
setetetstettetetztetetetrtettetetetztetetetztetetetetztetetetetetleteteleitetetetetztetetetetett
नन्वेतत्साधूनाश्रित्य, नतु श्राद्धान् । नैवं । यतःश्राद्धजीतकल्पे, * उप्पन्नकारणम्मी वंदणयं जो न कुज्ज दुविहंपि ।
पासत्थाईयाणं उग्घाया तस्स च तारि ॥४॥ ___ इति श्राद्धजीतकल्पेश्रादानाश्रित्य भणनात् । ननु कि नाम कारणेन श्राद्धोऽपि पार्श्वस्थादीन् वन्दते। उच्यते ज्ञानादिग्रहणरूपग्रहणशिक्षाऽऽवश्यकविध्यादिशिक्षणरूपाऽऽसे
वनाशिक्षे कारणतयोक्ते एवागमे-यदुक्तं श्रीव्यवहारे *प्रथमोद्देशकान्तेचोयइ से परिवारं अकरेमाणे भणेइ वा सड्ढे ।
अव्वुच्छित्तिकरस्त उ सुअभत्तीए कुणह पूचं ॥१॥ १ इत्यादि एतद्व्याख्या-प्रथमतः ' से ' तस्यालोचनाई. स्य परिवार वैयावृत्त्यादिकमकुर्वन्तं चोदयति शिक्षयति । तथा ग्रहणासेवनानिष्णात एष तत एतदस्य विनयवैयावृत्यादिकं क्रियमाण महानिर्जराहेतुरिति । एवमपि शिक्षमाणो यदि न करोति।ततस्तस्मिन्नकुर्वाणे स्वयमहारादीनु. त्पादयति । अथ स्वयं शुद्धं प्रायोग्यमाहारादिकं न लभते । ततः श्राडान् भणति ज्ञापति प्रज्ञाप्य च तेभ्योऽकल्पिकमपि यतनया सम्पादयति । न च वाच्यं तस्यैवं कुकुर्वतः कथं न दोषो, यत आह-'अव्वोच्छित्ती'त्यादि अ. व्यवच्छित्तिकरणस्य पावस्थादेः श्रुतभक्त्या हेतुभूतयाऽ. * कल्पिकस्याप्याहारादेः श्रुतभक्त्या पूजां कुरुत यूयं । न
च तत्र दोष एवमत्रापि । इयमत्र भावना यथा कारणे : पार्श्वम्यादीनां समीपे सूत्रमर्थं च गृह्णानोऽकल्पिकमा
Eltatetetetetetztetetetetetetrtetatatatatatatatatatatatatatetetztetetztetetet etetetetztetetetetetztetet

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82