Book Title: Gurutattva Siddhi
Author(s): Suvihit Purvacharya
Publisher: Satyavijay Smarak Jain Granthmala
View full book text
________________
Hectoritetetztetetuteteatatatatatatatatatatatatatatatatatatatatatatatertuko
कुत्सितं शीलमस्येति कुशीला,-'तिविहो होइ कुसीलो गाणे तह दसणे चरित्ते य । एसो अवंदणिज्जो पन्नत्तो वीयरागेहिं ?! णाणे णाणायारं जो उ विराहेइ कालमाईयं । दसणे दंसणायारं चरणकुसीलो इमो होइ ॥ २ ॥ कोउय भूईकम्मे पसिणापसिणे णिमित्तमाजीवे । कक्ककुरुए य लक्खण उवजीवइ विनमंताई ॥३॥ सोभग्गाइणिमित्तं परेसिण्हवगाइ कोउयं भणियं । जरियाइ भूइदाणं : भूईकम्मं विणिहि ॥४॥ सुविणयविजाकहियं आइंखणिघंटियाइकहियं वा । जं सासइ अन्नेसि पसिणापसिणं
हवइ एयं ॥५॥तीयाइभावकहणं होइ णिमित्तं इमं तु आ. * जीवं । जाइकुलसिप्पकम्मे तवगणसुत्ताइ सत्तविहं ॥६॥ * कक्ककुरुगा य माया णियडीए जं भणंति तं भणियं । थीलक्खणाइ लक्खण विजामंताइया पयडा ॥ ७॥'' तथैव संसक्त' इति यथा पार्श्वस्थादयोऽवन्यास्तथाऽयमपि संस * क्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाथ
१ त्रिविधो भवति कुशीलो ज्ञाने तथा दर्शने चारित्रे च । एषोऽवन्दनीयः प्रज्ञप्तो वीतरागैः ॥ १ ॥ ज्ञाने ज्ञानाचारं यस्तु विराधयति कालादिकम। दर्शने दर्शनाचारं चरणकुशीलो ऽयं भवति ॥२॥ कौतुकं भूतिकर्म प्रश्नाप्रश्नं निमित्तमाजीवम् । कल्ककुहुकञ्च लक्षणं उपजीवति विद्यामन्त्रादीन् ॥३॥ सौभाग्या
दिनिमित्तं परेषां स्नपनादि कौतुकं भणितम । ज्वरितादये * भूतिदानं भूतिकर्म विनिर्दिष्टम् ॥४॥ स्वप्नविद्याकथितमाइलिनी.
घण्टिकादिकथितं वा । यत् शास्ति अन्येभ्यः प्रश्नाप्रश्नं भवत्येतत् ॥५॥ अतीतादिभावकथनं भवति निमित्तमिदं त्वाजीवनम् । जारि कुलशिल्पकर्माणि तपोगणसूत्राणि सप्तविधम् ॥६॥ कल्ककुहुका च माया निकृत्या यद्भणन्ति तद्भणितम् । स्त्रीलमणादि ल.
क्षणं विद्यामन्त्रादिका: प्रकटाः ॥७॥ लाल
e tretete te tretetrteteretetetstestetetetet ettertreteretetetetetetettete teretetetztetetteste toate tietextetestete tretetyt
stutatattattutet-tattatottt-tattuttttt.titutt.ttatut.tattatatutetatut.t.tut-titutet-tutet.tk

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82