Book Title: Gujaratno Rajkiya ane Sanskritik Itihas Part 01 Itihasni Purva Bhumika
Author(s): Rasiklal C Parikh, Hariprasad G Shastri
Publisher: B J Adhyayan Sanshodhan Vidyabhavan
View full book text
________________
२९)
ઈતિહાસની પૂર્વભૂમિકા ___२१. एतरेयब्राह्मण ४, ३२, ७
शतपथब्राह्मण ४, १; ५, २
जैमिनी यब्राह्मण ३, १२०-२२ २२. वायुपुराण उ. २४, २३-३०, ८८ १-४; ब्रह्माण्डपुराण ३, ६१, १८-२५; ६३. १-४; ब्रह्मपुराण ७, २७-३३; मत्स्यपुराण १२, २१- २४, लिंगपुराण १, ६६, ४७-४९; विष्णुपुराण ४, १, २०-४१, २, १-२; पद्मपुराण ५, ८, १२६ -१२९; अग्निपुराण २७३, ११-१६; गरडपुर।ण १, १३८, १५-१६; भागवतपुराण ९, ३, १-३६; शिवपुराण ७, ३६, २०-३०
२३. ९, २२-३५ २४. धुम पाटी५ २. २५. ३, १२१-१२३ २१. ९, ३ २७. बानर्तस्य तु दायादो रेवो नाम महाद्युतिः। बानर्तविषयश्चासीत् पुरी चास्य कुशस्थली ॥
हरिवंश १, ९, २३ २८. कुशस्थली पुरीं रम्यां रैवतेनोपशोभिताम् ॥
पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप । तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ॥
महाभारत २, १३, ४९-५० २८. महाभारत १४, ५१, ५६ ૨૯ સ્થળ-નિર્ણયની ચર્ચા માટે જુઓ પ્રકરણ ૯ નું પરિશિષ્ટ, ३०. ४ २५५ १०. ३१. देव यास्यामि नगरी रैवतस्य कुशस्थलीम् । रैवतं च गिरि रम्यं नन्दनप्रतिम वनम् ॥
हरिवंश (पूना-वित्रशाला मात्ति) २, ५५, ७ ३२. गुपाटी५ 3.
૩૩. રૈવતના તપના સ્થળ તરીકે વિષ્ણુપુરાણ (૪૧. પ૬) હિમાલયને અને लागवतपुराण (९ ३. ३६) मारीन ४३ ॐ, पारे वायु, , विश, બ્રહ્માડ વગેરે પુરાણે મેરને જણાવે છે.