Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
६.श्रीतुम्बकाध्य.
नवाङ्गी१० वृ० श्रीमाताधर्मकथाङ्गे ॥ १२०॥
रूपकवर्णनम् ।
ECESSAKSSSC
॥६-श्रीतुम्बकाख्यं ज्ञाताध्ययनम् ॥ पश्चमानन्तरं षष्ठं व्याख्यायते, तस्य च पूर्वेण सहायं सम्बन्धः, अनन्तराध्ययने प्रमादवतोऽप्रमादवतश्चानर्थेतरावुक्तो, इहापि तयोरेव तावेवोच्यते इत्येवसम्बद्धमिदम्
जति णं भंते, समणेणं जाव संपत्तेणं पंचमस्स णायज्झयणस्स अयमढे पन्नत्ते, छट्ठस्स णं भंते, नायझयणस्स समजेणं जाव संपत्तेणं के अढे पन्नत्ते; एवं खलजंबू, तेणं कालेणं २, रायगिहे समोसरणं, परिसा निग्गया, तेणं कालेणं २, समणस्स जेढे अंतेवासी इंदभूती, अदूरसामंते जाव सुक्कझा. णोवगए विहरति तते णं से इंदभूती जायसड्डे समणस्स ३, एवं वदासी-कहणं भंते!, जीवा गुरुयत्तं बा, लहुयत्तं वा हवमागच्छंति; गोयमा!, से जहा नामए के पुरिसे एगं, महं, सुकं, तुंब; णिच्छिई, निरुवहयं, दन्भेहिं कुसेहिं वेढेह २,महियालेवेणं लिपति, उण्हे दलयति २, सुकं समाणं दोचंपि दन्भेहि य, कुसेहि य, वेढेति २, महियालेवेणं लिंपति २, उण्हे सुक्कं समाणं तचंपि दन्भेहि य, कुसेहि य, वेदेति २, |महियालेवेणं लिंपति; एवं खरल एएणुवाएणं अंतरा वेढेमाणं, अंतरा लिंपेमाणे, अंतरा सुक्कवेमाणे जाय 'अहहिं मटियालेवहिं आलिंपति, अत्याहमतारमपोरिसियंसि उदगंसि पक्खिवेजा से पूर्ण गोयमा,
"ति २ सा. 3. अ।
काजामा
। १२०॥

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440