Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti

View full book text
Previous | Next

Page 367
________________ AAEECTI|| ISGARHWASE पक्काः काठिन्यमुपगताः, पर्यायागताः पर्यायगता वा सर्वनिष्पन्नतां गता इत्यर्थः, 'सल्लइपत्तय'त्ति-सल्लकी पक्षविशेषस्तस्या इव पत्रकाणि दलानि कुतोऽपि साधात् सञ्जातानि येषां ते तथेति, गमनिकैवेयं पाठान्तरेण शल्यकिताः शुष्कपत्रतया सञ्जात शलाका पत्रकिताः सञ्जातकुत्सितकाऽल्पपत्राः, 'हरियपव्वकंड 'त्ति हरितानि-हरितालवर्णानि, नीलानि पर्वकाण्डानिनालानि येषां ते तथा, जाताधाप्यभूवन् , 'नवपज्जाणएहिंति नवं प्रत्यग्र, पायनं लोहकारेणातापितं कुट्टितं तीक्ष्णधारीकृतं पुनस्तापितानां जले निबोलनं येषां तानि तथा तेः, 'असिएहिंति दात्रैः, 'अखंडाणं'ति सकलानां, अस्फटितानां असञ्जातराजीकानां, छड २ इत्येवमनुकरणतः सूपादिना स्फुटा:-स्फुटीकृता शोधिता इत्यर्थः, स्पृष्टा वा पाठान्तरेण पूता वा ये ते तथा तेषां, 'मागहए पत्थए'त्ति "दो' असईओ पसई दो पसइओ उ सेइया होइ । चउसेइओ उ कुडओ चउकुडओ पत्थओ नेउ ॥१॥"त्ति अनेन प्रमाणेन मगधदेशव्यवहृतः प्रस्थो मागधप्रस्थः, 'उपलिंपति' घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्र भञ्जन्ति 'लिंपेंति' घटमुखं तत्स्थगितं च छगणादिना पुनर्मसृणीकुर्वन्ति, लाञ्छितं रेखादिना, मुद्रितं मृन्मयमुद्रादानेन तत्कुर्वन्ति, मुरलो मानविशेषः, खलकं धान्यमलनस्थण्डिलं, चतुष्प्रस्थं आढकः, आढकानां षष्ट्या जघन्यः कुम्भः अशीत्या मध्यमः शतेनोत्कृष्ट इति, 'क्षारोष्ट्रिकां'-मस्मपरिष्ठापिका, 'कचवरोज्झिका' अबकरशोधिकां 'समुक्षिका' प्रातहाङ्गणे जलच्छटकदायिका, पाठान्तरेण 'संपुच्छिय'त्ति तत्र सम्प्रोच्छिका पादादिलूषिकां, 'सम्माणिका' गृहस्यान्तर्बहिश्च बहकरिकावाहिका, 'पादोदकदायिका पादशौचदायिकां स्नानोदकदायिकां प्रतीता, बाह्यानि प्रेषणानि कर्माणि सा० १ द्वे अमृती प्रसूतिः दे प्रसूती तु सेतिका भवति । चतुःसेतिकः कुडवश्चतुष्कुडवः प्रस्थको ज्ञेयः ॥१॥ ||| SAHECC

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440