Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
त; तंजा - " तिण्णेव य कोडिसया अट्ठासीतिं च होंति कोडीओ । असितिं च सयसहस्सा इंदा दलयंति अरहाणं ॥ १ ॥ एवं संपेहेति २, वेसमणं देवं सहावेति २ ता०, एवं खलु देवाणु० !, जंबुद्दीवे २, भारहे वासे जाव असीतिं च सयसहस्साइं दलहत्तए, तं गच्छह णं देवाणुप्पिया!, जंबु०, भारहे०; कुंभगभवणंसि इमेयारूवं अत्थसंपदाणं साहराहि२, विप्पामेव मम एयमाणत्तियं पञ्चप्पिणाहि; तते णं से समणे देवे सकेणं देविंदेणं एवं वृत्ते हट्ठे करयल जाव पडिसुणेइ२, जंभए देवे सहावेह२, एवं वयासीगच्छहणं तुभे देवाणु० !, जंबुद्दीवं दीवं, भारहं वासं, मिहिलं रायहाणिं, कुंभगस्स रन्नो भवणंसि, तिन्नेव य कोडिसया अट्ठासीयं च कोडीओ असियं च सयसहस्साइं अयमेयारूवं अत्यसंपयाणं साहरह २, मम एयमाणत्तियं पञ्चप्पिणह; तते णं ते जंभगा देवा वेसमणेणं जाव सुणेत्ता, उत्तरपुरच्छिमं दिसीभागं अवक्कमंति२, जाव उत्तरवेउब्वियाई रुवाईं विहव्वंति२, ताए उक्किट्ठाए जाव वीइवयमाणा जेणेव जंबुद्दीवे २, भारहे वासे, जेणेव मिहिला रायहाणी, जेणेव कुंभगस्स रण्णो भवणे, तेणेव उबागच्छंति२, कुंभगस्स रन्नो भवणंसि, तिन्नि कोडिसया जाव साहरंति२, जेणेव वेसमणे देवे, तणेव उवा०२, करयल जाव पञ्चप्पिणंति; तते णं से वेसमणे देवे, जेणेव सक्के देविंदे देवराया, तेणेव उवागच्छइ२, करयल जाव पचप्पिणत्ति; तते णं मल्ली अरहा कल्ला कलिं जाव मागहओ पायरासोत्ति बहूणं सणाहाण य, अणाहाण य, पंथियाण य, पहियाण य, करोडियाण य, कप्पडियाण य, एगमेगं
२७

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440