Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
८-श्री
मल्ली
नवाङ्गी१०० भीज्ञाताधर्मकथाङ्गे ॥१५८॥
CHUSBASSA
ज्ञाताध्य. दीक्षामिषेकादिवर्णनसूत्रम् ।
पुरस्थाभिमुहं निवेसेह, अट्ठसहस्सेणं सोवणियाणं जाव अभिसिंचंति; तते णं मल्लिस्स भगवओ अभिसेए बट्टमाणे, अप्पेगतिया देवा मिहिलं च सभितरं बाहिं आव सव्वतो समता परिधावंति; तए णं कुंभए राया दोचंपि उत्तरावकमणं जाव सम्वालंकारविभूसियं करेति २, कोडंपियपुरिसे सद्दावेइ २त्ता, एवं वयासी-खिप्पामेव मणोरमं सीयं उवट्ठवेह, ते उवट्ठवेंति; तते णं सके३, आभिओगिए०, खिप्पामेव अणेगखंभ० जाव मणोरमं सीयं उवट्ठवेह जाव सावि सीया तं चेव सीयं अणुपविट्ठा; तते णं मल्ली अरहा सीहासणाओ अब्भुढेतिर, जेणेव मणोरमा सीया, तेणेव उवा०२, मणोरमं सीयं अणुपयाहिणीकरेमाणा मणोरमं सीयं दुरूहति २, सीहासणवरगए पुरत्याभिमुहे सन्निसन्ने; तते णं कुंभए अट्ठारस सेणिप्पसेणीओ सद्दावेति२, एवं वदासी-तुन्भे णं देवाणुप्पिया !, पहाया जाव सव्वालंकारविभूसिया मल्लिस्स सीयं परिवहह जाव परिवहंति; तते णं सके देविंदे देवराया मणोरमाए दक्खिणिल्लं उवरिल्लं बाहं गेण्हति, ईसाणे उत्तरिल्लं उवरिल्लं बाहं गेण्हति, चमरे दाहिणिल्लं हेछिल्लं, बली उत्तरिल्लं हेडिल्लं, अवसेसा देवा जहारिहं मणोरमं सीयं परिवहंति "पुब्धि उक्खित्ता माणुस्सेहिं, तो हहरोमकूवेहिं । पच्छा वहंति सीयं, असुरिंदसुरिंदनागेंदा ॥१॥ चलचवलकुंडलधरा सच्छंदविउब्वियाभरणधारी । देविं. ददाणविंदा, वहंति सीयं जिणिंदस्स ॥ २ ॥” तते णं मल्लिस्स अरहओ मणोरमं सीयं दुरूढस्स इमे १०ता संपरि० अ। २ व्याकयबलिकम्मा जा० ।
4IEAFEISAR
GARL)
१५८ ॥

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440