Book Title: Gnata Dharmkathangam Author(s): Chandrasagarsuri Publisher: Siddhchakra Sahitya Pracharak Samiti View full book textPage 1
________________ श्रीआनन्दचन्द्रग्रन्थान्धी( ग्रन्थरत्नाकरे ) ग्रन्थरत्नम्-१६. शाश्वतानन्ददायक-श्रीयन्त्राधिराजराजेश्वर-श्रीसिद्धचक्रेभ्यो नमो नमः । सकलसमीहितपूरक-श्रीशक्लेश्वरपार्श्वनाथो विजयतेतमाम् । शासनसञ्चालक-सूत्रकृचलीसुधर्मगणभृते नमो नमः ॥ वर्तमानशासनमान्यसूत्रकार-पञ्चमगणधरप्रवरश्रीसुधर्मस्वामिसंहब्धं, तत्सूत्रार्थरहस्यकार-श्रीमद्भद्रबाहुस्वामिनिर्मितनियुक्तियुतं, __नवाङ्गीवृत्तिकार-श्रीमदभयदेवसरिविहितविवरणसुशोभितं; संपादकीयविविधप्रत्यन्तरपाठाद्यनेकपरिशिष्टसमलङ्कतं च ॥श्रीज्ञाताधर्मकथाङ्गम् ॥ [ तस्यायं श्रीज्ञाताधर्मकथाङ्गीय-प्रथम श्रुतस्कंधस्याष्टाध्ययनस्वरूपः प्रथमो विभागः1 संशोधकः सम्पादकश्च प्रातःस्मरणीयपूज्यानां गीतार्थसार्वभौमानामागमोद्धारकाणां श्रीवर्धमानजैनागममन्दिरसंस्थापकानां प्रावचीकधुरन्धरामा - स्व. श्रीआनन्दसागरसूरीश्वराणां विद्वद्विनेयः आचार्यश्रीचन्द्रसागरसूरिः । प्रकाशिका-"श्रीसिद्धचक्रसाहित्यप्रचारकसमिति" इति संस्था । वीरसंवत् २४७८ । विक्रमसंवत् २००८। पण्यम् ८-०- ० काइस्टाब्द १९Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 440