Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
परि०१
नवाङ्गी०पू० श्रीवाताधर्मकथाओं
वाचना
मेद
पाठान्तरसंग्रहः।
परिशिष्ट-१। ॥ वाचनामेद-पाठान्तर-संग्रहः ॥ .
पृ. पंक्ति अथवा संकृष्टादिविशेषानि०
कैम्वित्पुनरेवं संभावितमिदं 'सरसच्छधाउहरितालाभ इति वृद्धाः
वलवबरइएति.
पाठान्तरापेक्षया चन्दनवरकनककलशैः वलयाथाक्रान्तत्वादिति वृद्धाः इह अन्थे वाचनाद्ववमस्ति, तत्रैका बृहत्तरां व्याख्या
बाचनान्तरे त्वेवं दृश्यते 'जाव सीहं सुविणे पासित्ताणं
पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यम् १७ स्यामो, द्वितीया तु मायः सुगमैन; यच्च तत्र
अत्र वट्टतट्ट-इत्येतावदेव पुस्तके दृष्टं संभावनया तु दुरवगमं तदितरव्याख्यानतोऽवबोद्धव्यमिति । ७
वृत्ततति इति व्याख्यातमिति पाठान्तरेण तु 'वपडिकचिद्राजगृहे गुणसिलके इति दृश्यते, स चापपाठ
पुण्णपसत्थनिद्धमहुगुलियपिंगलच्छं स्फुटचायं पाठः १८ - इति मन्यते
तथा शिरसावर्त इत्येके, शिरसा अप्राप्त इत्यन्ये १९ वृद्धव्याख्या तु कनकस्य, न लोहादेयः पुलकः० १० १७ |
पाठान्तरेण 'कुलहेउं' कुलकारणं, द्वारमित्यन्ये स्तम्भविशेषणमिदमित्यन्ये १६ ६ | क्वचिवृत्तिकरमित्यपि दृश्यते वृत्तिश्च निर्वाहः, २०
शत मन्यत
१६

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 440