Book Title: Gnata Dharmkathangam
Author(s): Chandrasagarsuri
Publisher: Siddhchakra Sahitya Pracharak Samiti
View full book text
________________
पृष्ठ.
परि०१ वाचना
। मेद
नवाङ्गी
___ पृष्ठ. पंक्ति । १०० २, डोहलं विणिति' विनयन्त्यपनयन्तीत्यर्थः,
नियविमलकणगपयरगवडेंसगपर्कपमाणचललोलश्रीज्ञाता- 'तं जति णं अहमवि मेहेसु अब्भुग्गएमु जाव डोहलं. ललियपरिलंबमाणनरमगरतुरगमुहसयविणिग्गधर्मकथाओं विणेज्जामि' विनयेयमित्यर्थः, संगतश्चायं पाठ इति ३१ ११ उग्गिन्नपवरमोत्तियविरायमाणमउडुक्कडाडोवदरिवाचनान्तरे तु 'जेणेव धारणीदेवी तेणेवेत्यतः
सणिजे" पहारेत्थ गमणाए' इत्येतद् दृश्यते
एकस्तावदेष गमः पाठः, अन्योऽपि-द्वितीयोगमो 'किण्ह किन्न' मिति वा पाठो ।
वाचनाविशेषः पुस्तकान्तरेषु दृश्यते क्वचित्करिष्यामीति पाठः
३७ २० अयं च द्वितीयो गमो जीवामिगमसूत्रवृत्त्यनुसारेण पाठान्तरे उत्पत्ति वा तस्यैवेत्यर्थः
३७ २२ लिखितः क्वचिन्नाधीयत इति;
पाठन्तरेण हृदेषु च कक्षेषु च गहनेषु च, वाचनान्तरे 'पूर्वभवजनितस्नेहप्रीतिबहुमानजनित
अंकिला इत्येके शोभस्तत्र
राज्ञः स्तोत्रपाठका इत्यन्ये II वाचनान्तरे 'धरणीतलगमनसंजनितमनःप्रचार, इति ३८ २० | वाचनान्तरे 'दसदिवसियं ठियवडिय'न्ति । वाचनान्तरे-पुनरेवं विशेषणत्रयं दृश्यते । “वाधु
वाचनान्तरे शतिकांश्चेत्यादि
पाठान्तरसंग्रह।
SEARC%AC-%AE%
CONTRIES

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 440