SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ पृष्ठ. परि०१ वाचना । मेद नवाङ्गी ___ पृष्ठ. पंक्ति । १०० २, डोहलं विणिति' विनयन्त्यपनयन्तीत्यर्थः, नियविमलकणगपयरगवडेंसगपर्कपमाणचललोलश्रीज्ञाता- 'तं जति णं अहमवि मेहेसु अब्भुग्गएमु जाव डोहलं. ललियपरिलंबमाणनरमगरतुरगमुहसयविणिग्गधर्मकथाओं विणेज्जामि' विनयेयमित्यर्थः, संगतश्चायं पाठ इति ३१ ११ उग्गिन्नपवरमोत्तियविरायमाणमउडुक्कडाडोवदरिवाचनान्तरे तु 'जेणेव धारणीदेवी तेणेवेत्यतः सणिजे" पहारेत्थ गमणाए' इत्येतद् दृश्यते एकस्तावदेष गमः पाठः, अन्योऽपि-द्वितीयोगमो 'किण्ह किन्न' मिति वा पाठो । वाचनाविशेषः पुस्तकान्तरेषु दृश्यते क्वचित्करिष्यामीति पाठः ३७ २० अयं च द्वितीयो गमो जीवामिगमसूत्रवृत्त्यनुसारेण पाठान्तरे उत्पत्ति वा तस्यैवेत्यर्थः ३७ २२ लिखितः क्वचिन्नाधीयत इति; पाठन्तरेण हृदेषु च कक्षेषु च गहनेषु च, वाचनान्तरे 'पूर्वभवजनितस्नेहप्रीतिबहुमानजनित अंकिला इत्येके शोभस्तत्र राज्ञः स्तोत्रपाठका इत्यन्ये II वाचनान्तरे 'धरणीतलगमनसंजनितमनःप्रचार, इति ३८ २० | वाचनान्तरे 'दसदिवसियं ठियवडिय'न्ति । वाचनान्तरे-पुनरेवं विशेषणत्रयं दृश्यते । “वाधु वाचनान्तरे शतिकांश्चेत्यादि पाठान्तरसंग्रह। SEARC%AC-%AE% CONTRIES
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy