________________
पृष्ठ.
परि०१ वाचना
। मेद
नवाङ्गी
___ पृष्ठ. पंक्ति । १०० २, डोहलं विणिति' विनयन्त्यपनयन्तीत्यर्थः,
नियविमलकणगपयरगवडेंसगपर्कपमाणचललोलश्रीज्ञाता- 'तं जति णं अहमवि मेहेसु अब्भुग्गएमु जाव डोहलं. ललियपरिलंबमाणनरमगरतुरगमुहसयविणिग्गधर्मकथाओं विणेज्जामि' विनयेयमित्यर्थः, संगतश्चायं पाठ इति ३१ ११ उग्गिन्नपवरमोत्तियविरायमाणमउडुक्कडाडोवदरिवाचनान्तरे तु 'जेणेव धारणीदेवी तेणेवेत्यतः
सणिजे" पहारेत्थ गमणाए' इत्येतद् दृश्यते
एकस्तावदेष गमः पाठः, अन्योऽपि-द्वितीयोगमो 'किण्ह किन्न' मिति वा पाठो ।
वाचनाविशेषः पुस्तकान्तरेषु दृश्यते क्वचित्करिष्यामीति पाठः
३७ २० अयं च द्वितीयो गमो जीवामिगमसूत्रवृत्त्यनुसारेण पाठान्तरे उत्पत्ति वा तस्यैवेत्यर्थः
३७ २२ लिखितः क्वचिन्नाधीयत इति;
पाठन्तरेण हृदेषु च कक्षेषु च गहनेषु च, वाचनान्तरे 'पूर्वभवजनितस्नेहप्रीतिबहुमानजनित
अंकिला इत्येके शोभस्तत्र
राज्ञः स्तोत्रपाठका इत्यन्ये II वाचनान्तरे 'धरणीतलगमनसंजनितमनःप्रचार, इति ३८ २० | वाचनान्तरे 'दसदिवसियं ठियवडिय'न्ति । वाचनान्तरे-पुनरेवं विशेषणत्रयं दृश्यते । “वाधु
वाचनान्तरे शतिकांश्चेत्यादि
पाठान्तरसंग्रह।
SEARC%AC-%AE%
CONTRIES