SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ॐॐॐ5% Check पृष्ठ० पछि पाठान्तरे तु प्रथमदिवसे स्थितिपतितां ४४ २६ | पुरुषारूढः पुरुष इत्यन्ये, स्वस्तिकपञ्चकमित्यन्ये, 'निवते सुइजायकम्मकरणे 'त्ति, वा पाठान्तरं ४४ २७ प्रासादविशेष इत्यन्ये, पाठान्तरे तु ' उवणचिजमाणे २, उवगाइजमाणे २, अन्ये तु 'भायल' ति मन्यन्ते, उबलालिजमाणे २, अवगूहिज्जमाणे ' २, ४५ २० क्वचिद्वरा इति पाठः, अन्ये वाहुः-नंद-वृत्तं लोहासनं १७ कचित् रहसंगेल्लीति पाठः, वाचनान्तरे रथानन्तरमश्वा हस्तिनश्वाभिधीयन्ते, तत्र पाठान्तरेण बलिका-दृढा बद्धा कक्षा येन स तथा ६४ ते वाहनभूताः-ज्ञेयाः। पाठान्तरे अल्पं च तत्सारं चेत्यल्पसारं मूल्यगुरुकं ६६ कचिद्वियोसरणयेति पाठः, पाठान्तरे 'पच्छाउरस्स 'ति क्वचिदेगत्तभावेण ति पाठः, वाचनान्तरे विशेषणद्वयमिदं० वाचनान्तरे तु जीविउस्सइएत्ति | पर्वतदेशेष्वित्यन्ये वाचनान्तरे-मेघकुमारभार्यावर्णक एवमुपलभ्यते, ५५ ५ | कचित् ' किमवत्ति' पाठः पाठान्तरेण-एकान्ता एकविभागाश्रया धारा यस्य तत्तथा ५६ ६ | वाचनान्तरे-खरपरुषरिष्ठव्याहृतानि० अन्ये त्वाहुः अष्टसंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनीति, ६२ ५ | 'कचितितुले 'त्ति० ES CASSES
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy