________________
नवाङ्गी
० पृ०
भज्ञाता
धर्मकथाज्ञे
॥ ७ ॥
कचित् 'दम्भिताणकारण 'सि पाठान्तरे तु ममरेनी-वजयांची कचित् 'उबकुसुम 'ति पाठः,
पृष्ठ० पहि
७४ २०
08 २७
७५
७५
७५
७५
७५
७५
७६ ८
पठान्तरे- परिवीषितानि तरुवरशिखराणि ० पाठान्तरे-उक्तविशेषमेन प्रतिभारुतेनादिग्धं पाठान्तरे शब्दो यः स तथा पाठान्तरेण ' आयचा लोच 'सि,
पाठान्तर सत्राभोगो - विस्तरः,
वाचनान्तरे तु सित एवासाचिति,
पाठान्तरे - निरुपहतशरीरमाप्तश्वासौ लब्धपचेन्द्रियच्छेति
समासः,
पामन्तरे - स्मारितपूर्वभवः,
चिटिकाकच्छक इति तु जीवाभिगमचूर्णिकारः, ८४
कचित्-हरितः शुकपिच्छवत्, हरितालाभ इति वृद्धाः वाचाक्रान्तत्वादिति च वृद्धाः
१ बापासरे त्विदमधिकं पठ्यते पत्तिए पुष्फिए फलिए हरिगरेरियमाणे हरितकश्वासौ रेरिज्जमाणे चि
५
७७
९
७७ १५
९३
१३
१६
२० |
१४० पनि ० ८४ १८
८४
४
भृशं राजमानश्व यः स तथा
८४
२१
कचित् ' कूषिरहिप ति पाठः,
८४ २३
पाठान्तरेण - ' खचएहिं 'ति-स्वातैरित्यर्थः,
८४ २४
ठान्तरे - जिससे सि नृम् - नरान् शंसति- हिनस्तीति नृशंसः मिः शंसो वा विगतश्लाघः, अथवा वर्मितशब्दः ८६ ११ कपिलधीयत एव
९१ ८
वाचनाम्सरे- त्विदं नाभीयत एव,
९३ ९ १२
९३
९३ २०
पाठान्तरेण ' भरेह 'ति पूरयति
पाठान्तरेण भोजनपिटके करोति अशनादीनि
१- परि०
पाठान्तर
वाचना
मेद
संग्रहः ।
119 11