SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॐऊ पृष्ठ. पकि०] पृष्ठ पति कचित् सो एति रखते ९७ १८ / कचिदेवं पाठः 'संछनपत्तपुप्फपलासे' १०४ २५ पाठान्तरे- संहिच ति संहत्य सहसंभूब ९९ १० | कचित्सामुदाथिकीमिति पाठः, वाचनान्तरे-त्विदमधिक सुंदरथणजघणवयणचरण मौनीन्द्रप्रवचनावाप्त्या परितुष्टमना इत्यर्थः इतिवृद्धव्याख्या; नयणलावण्णरूवजोवणविलासकलिया' केचित्त्वाहुः उच्छ्रितः-अर्गलास्थानादपनीय ऊवीकृतो न तिरश्चीनः कपाटपबाभागाइफ्नीत इत्यर्थः ११६ ९ पाठान्तरेण-गहुकरणजुचएहिं 'ति ' अबगुपदुवारे '......अस्थगितगृहद्वार इत्यर्थः इत्येकीयं वाचनान्तरे जंबूणयबयकलावजुत्तपइविसिट्ठएहिं ' ९९ । व्याल्यानं, वृद्धानां-तु भावनावाक्यमेवं यदुत० ११६ १२ वाचनान्तरेऽधिकमिदं 'सुजासत्रुगत ९९ २७ वाचनान्तरे तु यावत्करणादेवमिदमगन्तव्यं, ११६ २२ कचित्कदलीगृहादिपदानि यावच्छब्देन सूच्यन्त इति,१०२ ३ | कचित्काञ्चमिका करोटिका वाऽधीयेते ते च १९७ २ वाचनान्तरे विचित्राः पिच्छेष्वसक्ताः १०२ १४ | 'वेयणा पाउन्भूया' इत्यस्य स्थाने रोगायंकेत्ति कचित् कचिदिवमधिकं दृश्यते अच्छमिलसालिलपलिच्छन्ने'१०४ २३ । कचित्त संछने त्यादिसूचनादिदं दृश्यं 'संछन्नपउम पाठान्तरेण- सइया व ' ति सञ्जातत्वच इत्यर्थः; १२५ पत्तभिसमुणाले' १०४ २३ गमनिकैवेयं पाठान्तरेण शल्यकिताः AGARASHARMA १२६
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy